________________
प्रस्तावना
रामचन्द्र आसीत् । वंशश्चैतदीयः 'सुशर्मेत्याख्यया सङ्केतितः । रामचन्द्रो हि-परिपन्थिपार्थिवध्वंसकर्ता चरणशरणीकृताऽनेकभूपाल: साम्राज्यश्रिया नहुषं शिथिलयन् सुहृदो गोपायन् जगदानन्दयन् प्रतापाग्निभिः शत्रनन्तः सन्तापयन् देवद्विजवृन्दं सन्तोषयन्मनस्वी सप्तसमुद्रमेखलायितां सुचिरमशासद्वसुन्धराम् । कदाचित्काविल. (काबुल)भूपालेन सह दिल्लीधराधीश्वरस्य भीषणे सङ्गामे सम्प्रवृत्ते तदन्तिकस्थोऽयं रामचन्द्रभूपतिर्भूयसः शत्रुवीरान् निहत्य स्वयमपि तामेव गतिं जगाम। तस्मात् प्रतापशाली स्वर्गसुन्दरीगीयमानकी. तिः परिपन्थिभूपतिप्राणापहारेण तत्सीमन्तिनीः स्वातन्त्र्यमार्ग प्रापयन धर्मचन्द्रः समुदपद्यते । ततो वैरिभूपालराज्यलक्ष्मीसुखोपभोग. १ आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीवृन्दहेमन्तमासः कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः । राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुषो रामचन्द्रोऽवनीन्द्रः॥ मित्राणि प्रतिपालयंत्रिजगतीं कीर्तीन्दुनाऽऽहादयन् , शत्रणां हृदयं प्रतापदहनै रात्रिन्दिवं ज्वालयन । सर्वस्वेन कृतार्थयन् द्विजगणान् देवान्मखैस्तोषय. नेष प्रौढमनाश्चिराय बुभुजे सप्तार्णवां मेदिनीम् ॥ २ सुत्रामोहामदिल्लीपरिवृढविलसत्काविलक्षोणिभों: प्रकान्ते प्रौढयुद्धे समदलयदसौ कोटिशो वैरिवीरान् । पश्चान्मांसास्थिमेदःकलुषितवसुधां प्रोज्झ्य तांश्चाकलय्य द्यां यातान्वैरिवर्गान् दिवमपि सहसा जेतुकामो जगाम ॥ ३ क्षीराम्भोधेः शशीव अतिरिव वदनाद्वेधसो रामचन्द्रादस्मादुद्यत्प्रतापः समजनि सुमना धर्मचन्द्रो नरेन्द्रः। यस्याद्यापि प्रसन्नस्मितसुभगमुखाः स्विद्यदश्चत्कपोला रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त गायन्ति कीर्तीः॥ निष्क्रान्तं सदनादुदैक्षि भगवानम्भोजिनीवल्लभ- . स्ते वाताः परिशीलिताः कमलिनीसौरभ्यमेदस्विनः। विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदयादित्थं स्मेरमुखोः स्तुवन्ति विपदं यद्वैरिवामभ्रवः ॥