________________
४८
अलङ्कारशेखरे
.
.
.
'सम्पुटं हाटकीय' मित्यादि, 'दमनकतरुशाखालम्बि छोलङ्गः युग्म'मित्यादि ।
महतोऽपि महीयांसमणीयांसमोरपि ।
त्वत्पतीकं विदुनमणुमध्ये ! नगस्तनि !॥ . रेखाका(१)राऽलिसुश्यामारोमालिस्तेन तादृशैः॥ शैवालधूमभृङ्गालिलतायैरुपमीयते ॥ १२ ॥ नाभीविलादुचलिता भुजङ्गी रोमालिरास्येन्दुसुधा लिलिक्षुः । समीक्ष्य केशावलिबहिमालामुरोजगियों समलीयताऽन्तः(२)।
सुगममिदम् । नाभीरसातलाऽऽवतहदकूपनदादिभिः ।। । । । यथा
" मदनसरितमेतां गाहमानो जनोऽसौ
- जघनपुलिननाभीमण्डलावर्तरम्याम् ।.. ., मुखकमलसनाथामुल्लसद्भूलतोमि .
... चिरविरहहुताशाऽऽयासमुज्झाञ्चकार ।। स्वभाभिकूपः पातालं नितम्बस्तव मेदिनी। पयोधरस्ते हेमाद्रिस्त्वं ममासि जगत्रयम् ।। हृदनदसरांसि नाभित्रिवली तटिनी रसात्मकं च वपुः । - तदपि तलोदरि ! सम्पति (३)कथमिव सन्तापमातनुषे । । बली तटिन्या तद्रूपैः .. . . ___ तत्समैः पाशादिभिः । तदाह--'त्रिवलीपाशैस्तया तथा नद्धः', 'कामस्य सोपानमिव प्रयुक्त मिति । पृष्ठं काश्चनपटकैः ॥ १३ ॥ . (१) कान्ता-इति कपु० पाठः।। (२) पद्यमेतत् ख,गपुस्तकयो स्ति। (३) सुन्दरि-इति खपु० पाठः। .