SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४८ अलङ्कारशेखरे . . . 'सम्पुटं हाटकीय' मित्यादि, 'दमनकतरुशाखालम्बि छोलङ्गः युग्म'मित्यादि । महतोऽपि महीयांसमणीयांसमोरपि । त्वत्पतीकं विदुनमणुमध्ये ! नगस्तनि !॥ . रेखाका(१)राऽलिसुश्यामारोमालिस्तेन तादृशैः॥ शैवालधूमभृङ्गालिलतायैरुपमीयते ॥ १२ ॥ नाभीविलादुचलिता भुजङ्गी रोमालिरास्येन्दुसुधा लिलिक्षुः । समीक्ष्य केशावलिबहिमालामुरोजगियों समलीयताऽन्तः(२)। सुगममिदम् । नाभीरसातलाऽऽवतहदकूपनदादिभिः ।। । । । यथा " मदनसरितमेतां गाहमानो जनोऽसौ - जघनपुलिननाभीमण्डलावर्तरम्याम् ।.. ., मुखकमलसनाथामुल्लसद्भूलतोमि . ... चिरविरहहुताशाऽऽयासमुज्झाञ्चकार ।। स्वभाभिकूपः पातालं नितम्बस्तव मेदिनी। पयोधरस्ते हेमाद्रिस्त्वं ममासि जगत्रयम् ।। हृदनदसरांसि नाभित्रिवली तटिनी रसात्मकं च वपुः । - तदपि तलोदरि ! सम्पति (३)कथमिव सन्तापमातनुषे । । बली तटिन्या तद्रूपैः .. . . ___ तत्समैः पाशादिभिः । तदाह--'त्रिवलीपाशैस्तया तथा नद्धः', 'कामस्य सोपानमिव प्रयुक्त मिति । पृष्ठं काश्चनपटकैः ॥ १३ ॥ . (१) कान्ता-इति कपु० पाठः।। (२) पद्यमेतत् ख,गपुस्तकयो स्ति। (३) सुन्दरि-इति खपु० पाठः। .
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy