SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चतुर्थरने चतुर्थमरीचिः। " आरब्धानुकूलाऽऽकस्मिकम्रहकारिलाभः-समाहितम् । यथामानापनोदनविधौ मदिरेक्षणाया यावनमामि चरणावथ तावदेव । नीपस्खलन्नवसमीरपुरःसराणि प्रादुर्बभूवुरचिराद् धनगर्जितानि ।। यस्य वस्तुनो यत्स्वभावता तदाख्यानम्-स्वभावः । तदेव जातिरुच्यते । यथा चलति कथंचित्पृष्टा यच्छति वाचं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भभरालसा मुतनुः ॥ विरोधो द्विविधः। तत्राय:-पारमार्थिकाऽविरोधेऽपि औचि. त्यन विरोधिता (१)प्रतीयते यत्र, सः । यथा 'मनीषिताः सन्ति गृ. हेषु देवताः' इत्यादौ । द्वितीयस्तु-यथाश्रुते विरोधसन्धानेऽपि य. त्राभिप्रेता(२)मादायाऽविरोधः । अयमेव विरोधाभास उच्यते । यथा भक्तानां कामदस्तुष्टो रुषा कामं दहनपि । __ अपि ज्ञानमय: स्थाणुर्यस्तमीशं स्तुवीमहि । उत्तरोत्तरं यत्र सारोत्कर्षः-स सारः । यथा विषयेषु तावदबलास्तास्वपि गोप्यः स्वभावमृवाचः। मध्ये तासामपि सा तस्या अपि साचि वीक्षितं किमपि ।। समस्तवाक्योपकारकत्वम्-दीपकत्वम् । तच्चाऽभिन्न भिनं च। अभिन्नं यथा 'पाणी पद्मधियेत्यादौ' तत्तत्कारकक्रियादिभेदादनन्तम् । भिन्नं यथा-- नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।। बनन्ति च पयोदेषु दृशो ह|श्रुगर्भिणीः ।। अत्र विस्तरभिया सर्व नोदाहियते । एतच्च मालादीपका. (१) विरुद्धतया-इति ख,गपु० पाठः। (२)भिप्रेतमासाद्याविरोधः-इति.कपु० पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy