________________
षष्ठरने द्वितीयमरीचिः ।
| पद्मग्लानिः पयःक्षेपोऽक्षिरागो भूषणच्युतिः ॥ सुरते सात्विका भावाः सीत्काराः कुमलालता । काञ्चीकङ्कणमञ्जीररवो र (१) दनखक्षते ॥ विरहे तापनिश्वास चिन्तामौन कृशाङ्गताः । अब्दसंख्या निशादैर्ध्य जागरः शिशिरोष्णता ॥ मृगयायां च संचारो (२) वागुरा नीलवेषता | मृगाधिक्यं मृगनासो हिंस्रद्रोहो गतित्वरा ॥ आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता । यज्ञधूमो मुनिसुता दुसेको वल्कलं हुमाः ॥ पद्मकोशोत्सवः (३) प्रातर्मध्याह्ने तापसंप्पुत्रः । सायं सूर्येऽतिलौहित्यं चक्रपद्मादिविप्लवः ॥ पूर्वग्रेतनत्वश्च सन्धिं व्याप्योपवर्णनम् । एवं शैशवतारुण्य माध्यस्थ्यं विषमं च तत् ॥ अन्धकारेऽतिकाठिन्यं विश्वलोपसमर्थता | आकस्मिकसमारम्भो निःशङ्कमभिसारि ( ४ ) ता ॥ वृक्षे प्रचुरशाखत्वं दलाऽदर्शित सूर्यता । उच्च प्रसवोत्कर्षो वयःपथिकसेव्यता ॥ अभिसारे भयभ्रंशो मञ्जीरादितिरस्क्रिया । साहस रागितोत्कर्षाः कालानुगुणवता ॥ इत्यलङ्कारशेखरे कवि सम्प्रदायरत्ने वर्णनीयमरीचिः ।
नियमान्तरमाह
श्वेताश्चन्द्रादयो ज्ञेया नीलाः श्रीकेशवादयः ॥ शोणास्तु क्षात्रधर्माद्याः पीता दीपशिखादयः ॥ १ ॥
( १ ) ऽधर - इति खपु० पाठः १ ( २ ) श्वसंवारो इति-गपु० पाठः । (३) पद्मके कोत्सवः - इति क, ख, गपु० पाठः । ( ४ ) सारिकाः - इति क, धपु० पाठः ।