SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ केचित्तु - कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणवाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्विरं वृतीनामुपरि यलोकमन् ॥ इति माघदर्शनात् कोशातकीस्वेन मुखं वाणत्वेन नेत्रं वर्णनीयमिति वदन्ति । अन्ये तु पञ्चमरने प्रथममरीचिः । तया मदृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या । प्रसन्नचेतस्सलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥ इति दर्शनानेत्रं कुमुदोपमेयमित्याहुः । प्रवाल बिम्ब बन्धूकपल्लवैरधरोष्ठकौ ॥ ७ ॥ व माधुर्यमाश्रित्य यावन्मधुरवस्तुभिः ॥ यथा - पुष्पं वालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुक्कुर्याद्विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य । तन्वी श्यामा शिखरिदशना पकविम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तंत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ 'बन्धूकद्युतिबान्धवोऽयमधर' इत्यादि । जपाऽप्यत्र गणनीयेति (१) गोवर्धनः । माधुर्यमाश्रित्येत्यादि यथा 'त्वं पीयूष ! दिवोऽपि भूषणमसी' यादौ । मुक्तामाणिक्यनारङ्गदाडिमीकुन्दकोरकैः ॥ ८ ॥ ताराभिश्व रदाः " यथा 'कूर्पासेन स्थगिते' त्यादौ, 'तन्वी श्यामा शिखरी' स्यादौ । (१) वर्णनीयेति - इति कपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy