________________
अलङ्कारशेखर- . मते रतित्वादिकमनुभावत्वादिकं च जातिरेव । नहि वैशेषिका: दिवदस्मत्यक्रियेति । अनुभावलक्षणं तुअनुभावो विकारस्तु भावसंसूचनात्मकः ॥
तत्र
हेलाविच्छित्तिविन्धोककिलकिश्चितविभ्रमाः ॥३४॥ लीला विलासो हावश्च विक्षपो विकृतं मदः(१)। मोहायितं कुमितं मौरध्यं च तपनं तथा।॥३५॥ ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥ एतचास्माभिरेव प्रपञ्चितमन्यत्र । साचिकलक्षणं तु(२)रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते॥३६॥ निवृत्तयेऽस्य तत्यागात् प्रभवन्तीति सास्विकाः ।। अस्य रसस्य । व्यभिचारिलक्षणं तु.विशेषेणाऽभितः काये स्थायिनं भावयन्ति ये॥३७॥ अनु(३)भावादिहेतूंस्तान् वदन्ति व्यभिचारिणः ।। आदिपक्षात् स्वेदादिपरिग्रहः । ते चनिर्धेदुग्लानिशङ्काख्यास्तथाऽसूयामदश्र(४)माः ॥३०॥ आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतितिः ।। ब्रीडा चपलता हर्षश्वावेगो जडता तथा ॥ ३९ ॥ गर्यो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तं विरोधोऽमर्षश्चाप्यवाहित्यमयोग्रता ॥ ४० ॥ . (१) वित्तसंमदः-इति घपुस्तके । :-: (२) इत आरभ्य 'व्यभिचारिलक्षणं तु' इत्यन्तः पाठः कपुस्तके
नास्ति। ... (३) अनुभूतादि-इति कपु० पाठः। (४) भ्रमाः-इति खपुस्तके । .