________________
अलङ्कारशेखरेहासमूलः समाख्यातो हास्यनामा रसो बुधैः॥.. चेष्टाङ्गवेषवैकृत्याबाच्यो हासस्य चोद्भवः ॥१७॥ कपोलाक्षिकृतोल्लासो भिन्नोष्ठः स महात्मनाम् ॥ विदीर्णास्यश्च मध्यानामधमानां सशब्दकः ॥१८॥ यथा
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने(१) ॥ .. वैवर्ण्यमोहनिर्वेदप्रलयाश्रूणि वर्णयेत् ॥ १९ ॥ 'यथा
मदेकपुत्रा जननी जरातुरा नवप्रमूतिर्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्दयनहो विधे! स्वां करुणारुणद्धि नो ॥ क्रोधात्मको भवेद्रौद्रः क्रोधप्रौव्या च वैरिणः ।। भीष्मवृत्तिरसामान्यो भवेदुग्रक्रियाश्रयः ॥२०॥ स्वासघातस्वशंसाऽस्त्रोतक्षेपभ्रुकुटयस्तथा(२)॥ अत्राऽरातिजनाक्षेपो दलनं चोपवर्ण्यते ॥ २१ ॥ यथा
कृतमनुमतं दृष्टं वा यरिदं गुरु पातकं ___ मनुजपशुभिर्निमर्यादैर्भवद्भिदायुधैः। नरकरिपुणा साध तेषां सभीमकिरीटिना
मयमहममृङ्भेदोमांसः करोमि दिशां बलिम् ॥ उत्साहात्मा भवेद्वीरो बलशस्त्राश्रयश्च सः॥ नायकोऽत्र भवेत्सर्वैः श्लाघ्यैरभि(३)मतो गुणः ॥२२॥ (१) भूयासु रोदनम् इति कपु० पाठः। . (२) स्वयं शस्त्रोत्क्षेप-इति कपु०, श्वासाघातस्वशस्त्रास्त्रोक्षेप
इति घपु० पाठः। .. '. (३) रधिगतो-इति खपु० पाठः ।