________________
तृतीयरने तृतीयमरीचिः ।
नुशासनविरुद्धत्वात् 'विसदृशपुरुषेषु' इति पठनीयम् ।.. : .न व्याकीर्ण तु सापेक्षे(१)
यथाअथ प्रजानामधिपः प्रभाते जायापतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृर्मुमोच । इत्यादौ।
. नाऽन्यवाक्ये समाप्तता ॥ ४ ॥
समाप्तपुनरात्तकं वाक्य भेदे न दोषः । यथा- ... . ... तं शरैः प्रतिजग्राह कालिङ्गा गजसाधनः ।
पक्षच्छेदोवतं शक्रं शिलावर्षाव पर्वतः ॥ यथा चा(२)
न किलाऽनुययुस्तस्य राजानो रक्षितुर्यशः। '
व्याहत्ता यत्परखेभ्यः श्रुतौ तस्करता स्थिता ॥ समस्ते यतिभङ्गो न
यथा- . कल्याणानां त्वमसि महसां भाजनं विश्वमते !
धुर्या लक्ष्मीमलमपि भृशं धेहि देव ! प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन् ! भूयसे मजलाय ।। बालादौ(३) नाऽर्थवर्जितम् ।।
आदिपदेन वीरवातुलादि(४)परिग्रहः । यथा-'काकार्यमित्यादौ। (१) साकाङ्के--इति गपु० पाठः। (२) द्वितीयमिदमुदाहरणं गपुस्तके नास्ति । . (३) मत्तादौ-इति खपु० पाठः ।
(४) विरहिवाला-इति खपुस्तके। .. .....:;