Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 310
________________ २८१ शक्तिनिर्णयः ।। दमेनमर्थ बोधयतु” इतीच्छाग्रहे पदे तदर्थबोधकत्वस्याऽवगाहनेन व्यभिचाराभावात् । न च स्वातन्त्र्येणार्थबोधकताज्ञानं कारणं वाच्यम्। अन्यथा 'नेदं तद्धीजनकम् इतिज्ञानवतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेतिजानत दर्पणः चारो*-व्यतिरेकः ॥ *तत्रापि*। संकेतमात्रादर्थबोधस्थलेऽपीत्यर्थः ॥ *इच्छाग्रह इति ॥ इदम्पदविशेष्यकैतदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः ॥ *अवगाहनेनेति* ॥ विषयीकरणेनेत्यर्थः । ज्ञानेच्छादिविषयकज्ञानस्य तद्विषयकत्वनियमादिति भावः। *स्वातन्त्र्येणेति । इतराविशेषणत्वेनेत्यर्थः । प्रकृते चेच्छांऽशे विषयितया विशेषणीभूतबोधकत्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः । ___*अन्यथेति । पारतन्त्र्येणाऽपि बोधकताज्ञानस्य शाब्दधीहेतुत्व इत्यर्थः । इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति । *अस्माच्छब्दादिति । एतच्छब्दजन्यतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्तमानग्रहवत इत्यर्थः । पदविशेष्यकाथंधीजनकत्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनकत्वावगाहिन इदं पदमेतदर्थधीजनकत्वेन बुद्धमनेनेतिग्रहस्यासम्भवात्तदपहायास्मादित्याकारकबोधग्रह उक्तः। एतस्मिस्तु न परीक्षा व्यभिचारमुद्धरति-*तत्रापीति । तादृशसङ्केतज्ञानेऽपीत्यर्थः । *इच्छाग्रहे*-इच्छा. रूपो यः सङ्केतस्तस्य ग्रहे । *तदर्थबोधकत्वस्येति । विशेषणतयेति शेषः । अवगाहा. वगाहनं विषयीकरणम् । ज्ञानेच्छादिविषयकं यज्ज्ञानं तस्य ज्ञानेच्छा विषयविषयकत्वमावश्यकमिति देवदत्तपदमत्र सङ्केतितमिति यो ग्रहस्तस्येच्छारूपे सङ्केतविषयतया तादृशेच्छाविषयतदर्थबोधजनकत्वसङ्केतग्रहविषयत्वादिति भावः। नन्वितराविशेषणत्वरूपस्वातन्त्र्येण तदर्थबोधजनकत्वस्य ज्ञानं तदर्थविषयकशाब्दबोधे हेतुरित्युच्यते । प्रकृते तु तदर्थबोधजनकत्वविषयितयेच्छांशे विशेषणतापन्न सत्तादृशेच्छाविषयकज्ञानविषयमिति न स्वातन्त्र्येण तज्ज्ञानमिति व्यभिचारोऽस्त्येवेत्यभिप्रायिकामाशङ्कामपनुदति-*न च स्वातन्त्र्येणेति । *अन्यथा*-इतरविषत्वानुपादाने। "वयस्यानागरा सङ्गादङ्गानां हन्ति वेदनाम् इति वाक्यं चैत्रेण वयस्या पदं हरितकी नागरपदं शुण्ठी बोधयत्विति तात्पर्येणोच्चारितम् , ततो मैत्रेण वयस्या तरुणीः नागरस्य नागरिकस्य सङ्गादङ्गानामित्यर्थो ज्ञातस्ततः स्वीयतादृशबोधस्य प्रकारतामेवंविधशब्दप्रयोगस्तेन कृतः । तं श्रुत्वा यज्ञेश्वरस्यापि मैत्रीयवाक्यजन्यशाब्दबोधानन्तरं नेदं वाक्यं तादृशार्थबोधजनकं परन्त्वनेनायमों बुद्ध इति ग्रहो जायते, तन्त्र यज्ञेश्वरस्यापि मैत्रीयशाब्दबोधसमानाकारशाब्दबोधापत्तिः। यज्ञेश्वरीयज्ञान ज्ञानस्यापिस्वविषयकज्ञानविषयसमानविषयकत्वेनास्माच्छब्दादयमों बद्ध इति ग्रह स्यार्थीशे तच्छब्दजन्यबोधविषयत्वप्रकारकत्वे तुल्यवित्तिविषयतया पदांशे एतदर्थविषयकबोधजनकत्वप्रकारकत्वादिति भावः। नेदं वयस्यापदं तरूणीबोधकम् , नागरपर्द च न नागरिकबोधजनकमिति ग्रहस्य यज्ञेश्वरीयस्य प्रतिबन्धकत्वान्न वयस्यानागरपदयोस्तरुणीनागरिकविषयकबोधजनकत्वावगाही तुल्यवित्तिवेद्यतयापि ग्रहो भवितमहतीत्याशयेन दूषयति- नेदमिति । ३६८०प०

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502