Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
क्त्वाद्यर्थनिर्णयः ।
३८३
दर्पणः
स्परविशेष्यविशेषणभावः । “गुणानां च परार्थत्वात्” इतिन्यायात् । एवञ्च 'स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा व्रजति' इत्यविशेषेण प्रयोगाः ।
परीक्षा
न्नैकक्रियाप्रकारतानिरूपितक्त्वार्थद्वयविषयकशाब्दबोधे तत्तद्धातूत्तरक्त्वाज्ञानं कारणमिति कार्यकारणभावः । आश्रयत्वरूपकर्त्तत्वन्तु 'रथे स्थित्वा गच्छति' इत्यत्र प्रतीयते । व्यापारवत्वरूपन्तु - तत्काष्ठमोदनम्पक्त्वा ते तमेनम्यच' इत्यत्र प्रतीयते । प्रतियोगित्वरूपस्य कर्त्तत्वस्याग्निना काष्ठम्प्रणश्य भस्म भवतीति । नच यत्र 'एकमोदनम्पक्त्वा मैत्रेणौदनान्तरम्भुज्यते' तत्रापि 'ओदनं' पक्त्वा भुज्यते मैत्रेण' इति प्रयोगापत्तिः । । इष्टापत्तिस्तु न । 'ओदनम्पक्त्वादनन्तरं भुज्यत' इति प्रयोगस्यैवेष्टत्वादिति वाच्यम्, कर्मप्रत्ययसमभिव्याहारे धातुद्वयस्य तद्व्यक्तिकर्मत्वविशिष्टस्वार्थतावच्छेदकरूपेण क्रियाव्यक्त्यभिधायकत्वस्य व्युत्पत्तिसिद्धत्वात् । अत एव संयुज्धात्वर्थ कर्त्तृत्वस्याश्रयत्वरूपतया यत्र घटोऽङ्गुल्या संयुज्य तत्संयोगनाशानन्तरं घटेन संयुक्तो भवति तत्र घटपटसंयोगस्याङ्गुलीयपटसंयोगस्य घटाश्रितत्वेन घटस्यापि तत्र कर्त्तृत्वेन घटोङ्गुल्यां संयुज्य पटेन संयुज्यत इति प्रयोगापत्तिरिति निरस्तम् । एतादृशप्रयोगस्थलेऽङ्गुल्यनुयोगिकत्वविशिष्टघटप्रतियोगिकत्वविशिष्टसंयोगव्यक्तिसमानकालिकत्वस्य प्रागभावे सत्वं वक्तव्यम् । तच्च बाधितमिति नैतादृशः प्रयोगः ।
प्रागभावश्च - घटादिकपालतत्संयोगादिघटित स्वसामग्रीवशादुत्पन्नस्य पुनरुत्पादापत्तिवारणाय स्वीक्रियते । यदि तु कार्योत्पत्तिम्प्रति समवायादिना कार्य्यस्य प्रतिबन्धकत्वकल्पनेनोत्पन्नस्य पुनरुत्पादापत्तिर्वारयितुं शक्यत इति प्रागभावो न स्वीकर्त्तव्य इत्युच्यते, तदा ध्वंस एव क्त्वाप्रत्ययार्थोऽस्तु । तत्र प्रकृत्यर्थः प्रतियोगितासम्बन्धेन विशेषणम् । तस्य तु स्वप्रतियोगिक्रियासमानकर्तृकत्वस्वाधिकरणंतात्पर्य्यविषयसमयोत्पन्नत्वोभयसम्बन्धेन समभिव्याहृतक्रियाम्प्रति विशेषणत्वमित्यङ्गीकार्यम् । एवञ्च 'चैत्रो भुक्त्वा व्रजति' इत्यादिभ्यो भोजनध्वंसविशिष्टचैत्राभिन्नकका वजनक्रियेति शाब्दबोधः ।
नन्वेवमपि क्त्वाप्रकृतिप्रतिपाद्य यत्किञ्चित् क्रियायाः प्रतियोगितया ध्वंसम्प्रति विशेषणत्वम्, क्रियासामान्यस्य वा । आद्ये- 'काशीं गत्वा काशीं रमते' इति प्रयोगापत्तिः अद्यक्रियाध्वंस वैशिष्ट्यस्य च रमक्रियायां सत्वात् । अन्त्ये- ' स्थित्वा पश्यति पुस्तकम्, 'स्थित्वा जक्षिति जेमनम्' इत्यादौ चानुपपत्तिः । स्थितिक्रियाया दर्शनीत्तरमदनोत्तरञ्च सत्वेन स्थितिक्रियासामान्यसामान्यप्रतियोगिकध्वंसवैशिष्ट्यस्य दर्शनयोरभावादिति चेद्र ? तर्हि क्त्वाप्रत्यस्य पूर्वकाल एव शक्तिः । शक्यतावच्छेदकञ्च कालत्वमेव, तत्र प्रकृत्यर्थस्य कालिकसम्बन्धावच्छिन्नाधारतासम्बन्धेनान्वयः । तस्य कालस्य तु स्वध्वं साधिकरणक्षणोत्पत्तिकत्वसम्बन्धेन समभिव्याहृतपदोपस्थाप्यक्रियान्तरम्प्रति विशेषणता बोध्या । कालश्च- पूर्ववत्तात्पर्य्यविषयघट्यादिरूपो विवक्षितः । कालविशेष्यस्य वाच्यत्वसूचनाय " समानकर्त्तृकयोः " इति सूत्रे पूर्वकाल इत्युपात्तम् । चैत्रकर्त्तृकभोजनाधिकरणकालानन्तर्य्यस्य मैत्रकर्त्तृक
Loading... Page Navigation 1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502