Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
दर्पणपरीक्षासहिते भूषणसारे -
४२६
आदिपदेन गृह्यते ॥ ६६ ॥
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुसंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वा
दर्पण:
स्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गादिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्ताविवैतस्याऽपि परमात्मनः दर्शनेन उपयोगसम्भवादिति भावः । *आदिपदेनेति । पञ्चकोशादिवदित्यत्रोपात्तेनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्रपञ्चितः ॥ ६९ ॥
उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं तादृशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया मूलमवतारयति -*नन्विति । *वर्णजातीनामिति* । वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः । न स्यादिति । अयम्भावः - उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतेः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वेन विषयो वाच्यः । तथाच न सम्भवति, द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतेर्भ्रान्तत्वे इष्टापत्तावाह - *वायुसंयोगेति । *कादिप्रतीतीनाम् -- ककारो गकार इत्यादिबुद्धीनाम् । *भ्रमत्वापत्तिरिति । यथाश्रुताऽभिप्रायेणेयम्, पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥
न च त्वन्मतेऽपि कत्वादीनां लौकिक विषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वाच्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात्करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्गतोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनापेक्षयैतत्कल्पनाया वौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु तन्मते इत्थमवतारणीयम् । ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाप्या
परीक्षा
वक्ष्यमाणप्रायत्वादित्यर्थः । न च मायिकत्वेनावास्तवत्वमेवेति वाच्यम् । अवास्तवे - नापि दर्पणस्य सूर्यप्रतिबिम्बो नान्धकारस्थघटादिप्रकाशकवदवास्तवमणिप्रभाप्रतिबिम्बेन वास्तवमणिप्राप्तिवच्च मायिका न । तेन परमात्मप्रकाशस्य सम्भवात् । *आदिना* - पञ्चकोशादिवदित्यत्रोपात्तेनादिना ॥ ६९ ॥
ननूत्पन्नः को विनष्टः क इत्यदिप्रतीत्या कादिवर्णानामनित्यत्वम्परसम्मतम् । फोटोsपि सादृश्यवर्णाभिन्न इति भवदभिमतान्यथासत्वस्याप्यनित्यत्वमेव स्यादिति शङ्कानिराकरणपरतया मूलमवतारयति - नन्वित्यादिना* | *वर्णजातीनाम्-वर्णगतत्वादिजातीनाम् । न स्यादिति । यदि ककारो नित्यस्फोटाभिन्नस्तदा तादृशप्रतीतिर्न स्यादित्यर्थः । एवञ्च तादृशप्रतीत्युत्पत्तेर्निर्विचिकित्सत्वेनानित्यवर्णाभिन्नस्फोटस्याप्यनित्यत्वमेवोचितमिति तात्पर्यार्थः । ननु सा प्रतीतिर्वायुसंयोगनिष्ठजातिप्रकारिका स्फोटविशेष्यिका भ्रमरूपैवेत्यत आह - *वायुसंयोगेति । भ्रमत्वापत्तिरिति । तस्यापि वायुसंयोगनिष्टकत्वादिप्रकारकत्वादिति शेषः । इदमभिधानन्तस्याः प्रतीतेः समवायसम्बन्धावच्छिन्नवायुसंयोगिनिष्टजातिप्रकारकत्वमिति मतेन
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502