Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
वैयाकरणभूषणसारे प्रश्नाः ।
१९३८
१ सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाऽधिकार निष्पन्नमसमस्तनम् ॥ १ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितद्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवाऽवधार्यताम् ॥ २ ॥ इदं कारिकाद्वयं सारोक्तरीत्या सावतरणं व्याख्येयम् ।
२ निर्दुष्टं कर्मलक्षणं निरुध्य कर्मभेदाः कियन्तः कानि च तदुदाहरणानि कोऽस्ति च निवंविकार्ययोर्भेद एतत् सर्व्वं समुपपादनीयम् ।
...१०
३ क्रियायां परोक्षत्वं कीदृशं प्रदर्शितं सारकृता कौ च तत्र चोद्यपरिहारौ कृतौ तेनेति सर्व्वे साधूपदर्शनीयम् ।
४ वैयाकरणमते शक्तिस्वरूपं निरुच्यं लक्षणाया अतिरिक्तवृत्तित्वं निराकरणीयम् । ५ देवताद्यर्थक तद्धितप्रत्ययानां कियन्तोऽर्थाः प्रदर्शिताः सारकृद्भिः युक्तश्च कः तेषु, इति साधु प्रतिपादनीयम् ।
१०
६ (क) अभेदेकत्वसंख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद्यधोच्यते । (ख) अनॆन व्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृता । कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः । इति कारिकाद्वयं व्याख्येयम् ।
सूचना - एषु निजेच्छया पन्चैव प्रश्नाः समाधेयाः ।
१०
१०
१०
१०
१९३९
१ ‘पश्य मृगो धावति' इत्यत्र वैयाकरणनैयायिकमतयोः पृथग् वाक्यार्थावुपवर्ण्य मृगपदाद् द्वितीयावारणप्रकारं चोपपाद्य कतरद् युक्तमिति सिद्धान्तय ।
२ 'पतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता' इत्युक्त्या प्रवर्तना लिर्थं इति प्रतिपादितम् । तत्र का नाम प्रवर्तना भूषणकारमते तत्साधु निरूपय ।
३ कर्म्मभेदा उदाहरणैः स्पष्टीकरणीयाः ।
४ 'भेदः संसर्ग उभयं वेति वाच्यव्यवस्थिते:' इत्यस्याशयं विशदीकृत्य व्यपेक्षावादिमतं निरा क्रियताम् ।
५ अष्टानां स्फोटानां नामानि निर्दिश्य तत्र सिद्धान्तपक्षः प्रदर्शनीयः ।
६ पदार्थः सदृशाऽन्वेति विभागेन कदाचन ।
निपातेतरसंकोचे प्रमाणं किं विभावय ॥ १ ॥ निपातानां वाचकत्वमन्त्रयव्यतिरेकयोः । युक्तं वा नतु तद्युक्तं परेषां मतमेव नः ॥ २ ॥ इति कारिकाद्वयं व्याख्येयम् ।
सूचना - एषु पञ्चैव प्रश्नाः समाधेयाः सर्वे च समाङ्कभाजः ।
Loading... Page Navigation 1 ... 499 500 501 502