Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 473
________________ ४४४ वैयाकरणभूषणव्याख्यायाम् । धत्वमिति भावः । पचति पाक इति* । पाक इत्यत्र क्रियान्तराकाङ्क्षाऽस्ति, नतु पचतीत्यत्रेत्यर्थः । *तथा चेति । क्रियान्तराकाङ्क्षाया अनुत्थापिका पचतिशब्दोपात्ताक्रिया अनुत्थापकतावच्छेदकं रूपं पचत्यादिशब्दः, तद्वत्वं तच्छब्दबोध्यक्रियायामस्तीति लक्षणसङ्गतिः। क्रियान्तराकाङ्क्षानुत्थापकरूपवत्वमिति तु नोक्तम् । पचतीति शब्दस्य क्रियात्वाभावेन स्वक्रियाभिन्नक्रियात्वरूपक्रियान्तरत्वासम्भवात् । तद्रूपवत्वमिति* । इदमेवासत्वभूतत्वमित्यर्थः। अन्यथा सङ्गयाकारकाद्यनन्वयित्वमसत्वभूतत्वमित्युक्तौ 'पश्य मृगो धावति' इत्यादौ कारकान्वयित्वदर्शनात् । 'हतशायिका श. य्यन्ते' इत्यादौ सङ्ख्यान्वयित्वदर्शनाच्चाव्याप्तिरितिभावः। एतदेव = एतादृशासत्वभूतत्वमेव । तिङपदैरिति । यद्यपि क्रियाप्रधानं यत्तदाख्यातमिति निरुक्ततद्भाष्यकारादिमते एधितव्यमित्यादीनामसत्वरूपमाख्यातत्वमेव । तथापि एधितव्यमित्यत्रापि अस्ति भविष्यतीत्यादिक्रियासम्बन्धस्य सम्भवात् क्रियान्तराकाङ्कत्याद्यसत्वभूतो भावः तिङ्पदैरेवोच्यते, इत्यत्र न विवाद इति भावः । वर्जनादिक्रियावाचिना. मपि हिरुगादीनां क्रियान्तराकाङ्क्षादर्शनात् न साध्यक्रियाभिधायित्त्वम् । क्रियाप्रधानत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्। __ननु व्यापारसामान्य प्रति धातुसामान्यस्य वाचकत्वे सर्वत्र सकलव्यापारबोधापत्तिरत आह-*अयं चेति । *बुद्धिविशेषादीनामिति । फूत्कारादीनामनन्तत्वात्फूत्कारत्वादिकं शक्यतावच्छेदकम् । फूत्कारत्वादीनामप्यनुगमको बुद्धिविशेष एव सर्वत्र व्यापार इति बुद्धरैकत्वादिति भावः। ___ ननु एका क्रियेति व्यवहारः कथमत आह-गुणभूतैरिति । क्रमोत्पन्नानां व्यापाराणां समूहः क्रिया। स च समूहः गुणभूतैः स्वावयवीभूतैः फूत्कारादिव्यापारैर्युक्तः । ननु क्षणनश्वराणां व्यापाराणां समुदायोऽसम्भवीत्यत आह-*बुद्धयेति । एकत्व. बुद्धया प्रकल्पितो भेदरूपः समूह इत्यर्थः । क्रमिकाणां व्यापाराणां समूहे बुद्धिपरिक ल्पितमेकत्वमाश्रित्य एकत्वव्यवहार इति भावः। तार्किकमते स्वरूपसम्बन्धविशेषस्याश्रयत्वस्याश्रयरूपतया नानात्वादत आह*तत्तच्छक्तिरूपमिति । अखण्डधर्मरूपमित्यर्थः । सप्तैव पदार्था इति वैशेषिकपरिभा. षामरीकृत्याश्रयत्वस्याश्रयस्वरूपत्वस्वीकारे स्वस्यैव धर्मत्वं धर्मित्वं चेत्यनुभववि. रुद्धम् । तार्किकैरपि विषयत्वप्रतियोगित्वादीनामतिरिक्तत्वस्वीकारेण सप्तैवेति नियमाभावाच्च । अस्तु वा आश्रयत्वं जातिः, यथा एकस्मिन् घटे नष्टे घटान्तरे घटत्वमवतिष्ठते । व्यक्त्यन्तरे आश्रयत्वस्यावस्थानसम्भवात् । जननेन यत् प्राप्यते या सा जातिरिति भाष्यमते जातेनित्यत्वमिति नियमाभावाच्च । किंञ्चाकृतिरेव शब्दार्थ इति मते अभावत्वगगनत्वादिकमपि जातिरेव । यथा घटत्वजातिरनेकघटदर्शनादेव बालैनिश्चीयते । एवमाश्रयत्वेऽपि अनयोः कर्तृकर्मणोः प्रतीतेः सम्भवादित्यत्रान्वयः । *आक्षेपादिति । कर्तादिकमन्तरा व्यापाराद्यसम्भवात् ।। ___ ननु शाब्दिकमते आदेशानामेव वाचकतया लकाराणां कथं वाचकतेत्यत आह*बोधकतारूपमिति । तत्तत्स्थानित्वेन तिबादिस्थानित्वेन तार्किकमतं शङ्कते-*नचे. ति । *अयोगादिति । कृतेरपि व्यापारविशेषत्वादिति भावः । *अथेति । मण्ड. नमिश्रमते फलमानं धात्वर्थः, भावनाऽऽख्यातार्थः । आख्यातार्थभावनाश्रयत्वादेव कर्त्तत्वम् । *कृतामपीति । तत्रापि कादिपदस्य कर्त्तत्वादिपरत्वापत्तौ व्यापारवाच. कत्वापत्तेरिति भावः । ननु तत्र “कर्तरि कृत्" इति सूत्रं मानमत आह*-लः कर्मणी.

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502