Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 498
________________ अथ भूषणसारोल्लिखितग्रन्थकृतांविशेषमतान्तराणां च सूचकम् । नाम-सम्बन्धसूचकं च पृष्ठम् । । नाम-सम्बन्धसूचकं च पृष्ठम् । शब्दकौस्तुमः ६,२३३१४२० भाष्यम् ( वेदान्ते ) १७६ वाक्यपदीयम्(१) १०।१२।१४।१०४।१९०। वृत्तिकारास्तु १८८ ३४८१४२४ २००।२४०३४४१३४८ दर्शनान्तरीयरीतिः नैयायिकवृद्धाः १९९।२०११४१७ (मीमांसकरीतिः) १११११ वेदः मीमांसकाः - १८६६९।११।२५१ वेदभाष्यम् २१६ बृहद्वैयाकरणभूषणम् २५।९६ लिङ्गानुशासनम् २१८ नैबायिकादयः २६१५११९१७२ प्राचीनवैयाकरणाः २३३ निरुक्तम् ३३ व्यपेक्षावादी २४१३२५२ भाष्यम् ६५।०८।९३३९६१९३।१९७ मीमांसकंमन्याः २५६ महपादः ०1३७०१४०९ जैमिनीयाः २७० नैयायिकनव्याः ७२।१२ कोशः माट्टरीतिः ७५१४०९ आकृत्यधिकरणवार्तिकम् ३३३ सूत्रम् कैयटः बार्तिककार: ९६६३४८ ३३७१३३८१४१५ हेलाराजीयम् महाभाष्यकार: ३८९ नवमे ( मीमांसाध्याये) वर्णस्फोटवादी ३८९ . १०१ अभियुक्ताः १०८ वैयाकरणा: ३८९।३९३ केचित् वेदान्तैकदेशी ४०९ १०९ श्रुतयः ११३।१२१ वाचस्पतिः ४०९ किरणावली, उदयनः १२४ कल्पतरू मण्डनमिश्रः १३६ परिमल: ४१८ ४३२ भगवान व्यासः १६८ उत्तरमीमांसाधिकरणे आनन्दवल्ली १७४ भट्टोजीदाक्षितः इति भूषणसारोलिलखितग्रन्थकृतां विशेषमतान्तराणां च सूचकम् । ४०९ भृगुवल्ली ४२३ - (१) अत्र सर्वामिन्नविभक्त्यन्तानामपि ग्रन्थग्रन्थकारवाचकपदानां प्रथमविभक्त्या विपरिणाम ल्वा निर्देशः कृत इति बोध्यम् । ...

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502