Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
दर्पण परीक्षासहिते भूषणसारे -
४४२
रूपमाह -*पूर्णात्मने इत्यादिना ॥ ७४ ॥ अशेषफलदातारमपि सर्वेश्वरं गुरुम् ॥ श्रीमद्भूषणसारेण भूषये शेषभूषणम् ॥ १ ॥ भट्टोजिदीक्षितैः श्रेष्ठैर्निस्मिताः कारिकाः शुभाः ॥ कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ॥ २ ॥ इति श्रीमत्पदवाक्य प्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽऽत्मजकौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ॥ समाप्तोऽयं ग्रन्थश्च ।
दर्पणः
शत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथोपयोगस्तथोपपादितं प्राक् । निर्विध्नेति । अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः ॥ *अन्ते । ग्रन्थावसाने । मङ्गलमिति ॥ नत्यात्मकं तदित्यर्थः । " मङ्गला - दीनि मङ्गलान्तानि मङ्गलमध्यानि च शास्त्राणि प्रथन्ते" इति भाष्यकारोक्तश्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वमप्रतिहतेच्छत्वं वा तेन रूपेण तन्नतिश्च स्वीयग्रन्थप्रचारेच्छाविषयसिद्धय इति बोध्यम् ॥ ७४ ॥
ज्ञात्वा श्री फणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमांसानयमाकलय्य च मया सम्यक्कृते दर्पणे ॥ अस्मिन् भूषणसारतां बुधजनः सोत्कण्ठमालोकतां निश्वासमलीमसोन मुकुर स्तत्त्वार्थबोधक्षमः ॥ १ ॥ आसीत् कूर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो वेदान्तेषु विनोदमञ्जरिरिति ख्याताऽस्ति यन्निर्मितिः ॥ तत्सूनुर्हरिवल्लभः समकरोत्सद्युक्तिमण्युज्ज्वलं
श्रीमद्भूषणसारदर्पणमिमम्मोदाय विद्यावताम् ॥ २ ॥ उत्प्रक्षितार्थो हि न मोदहेतवेऽभ्यस्तो भृशं सोऽपि बुधां तथैव ॥ इत्याकलय्योभयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ॥ ३ ॥ सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे 1 सत्सन्दर्भाशवितता ममता केन वाय्र्यंते ॥ ४ ॥
इति श्रीमत्कूर्माचलाभिजनोत्प्रभातीयोपनामकश्रीवल्लभाऽऽत्मजहरिवल्लभविरचिते भूषणसारदर्पणे स्फोटवादः समाप्तः ॥
परीक्षा
बद्धप्रचाराय । स्तुतिरूपत्वम्पूर्णत्वकथनेन । तत्वञ्चाखण्डानन्दरूपत्वम् । *नम इति* नतिरूपमङ्गलाय ॥ ७४ ॥
इति स्फोटविवरणम् | इति श्रीमदगस्त्यकुलवंशावतंसदिगन्तविख्यातकीर्विसुधाकर सङ्ख्यावत्सार्वभौमभवदेवमिश्रात्मजभैरवनाथमिश्रविरचिता परीक्षानामिका वैयाकरणभूषणसारटीका समाप्ता । शुभमस्तु ।
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502