Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
जातिस्फोटनिर्णयः।
४४१ समारम्भातु भावानामनादि ब्रह्म शाश्वतम् ॥ इति ॥ ब्रह्मैवेत्यनेन, "अत्रायं पुरुषः स्वयं ज्योतिः, "तमेव भान्तमनुभाति सर्वम्" "तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फो. टशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनति
दर्पणः घटादिदर्शनाल्लोकः परिछिन्नोऽवसीयते ॥ इति ॥ तदर्थस्तु यथा घटादिकं दृष्ट्वा लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चिनिष्टकारणतानिरूपककार्य्यतावत्त्वेनानुमीयते, एवं भावानामाकाशादीनाम् । *समारम्भादिति* । सम्यगारम्भो जननं यस्मात् । भावप्रधानश्च निर्देशः । तदुत्पत्तिहेतुत्वादित्यक्षरार्थः । भावोपादानत्वादिति यावत् । तादात्म्येन वा हेतुः। *समारम्भादिति । शाश्वतं नित्यमपि ब्रह्म आदिमत्सकारणमिवाऽवसीयत इत्यनुषज्ज्यते । परिणाम्युपादानत्वे तस्मिन्नभ्युपगम्यमाने विकारित्वप्रसङ्गशङ्का । वस्तुतो न तत्प्रसक्तिर्विवतॊपादानताया एवाङ्गीकाराद्रज्ज्चादौ प्रातिभासिकभुजङ्गस्येवेति भावः । “अनादि ब्रह्म शाश्वतम्" इति पाठस्त्वन्यतरविशेषणोपादानवैयापत्त्या नादरणीयः।
ननु नादेऽपि ब्रह्मव्यपदेशस्य प्रायशो दर्शनात् पुरुषार्थानुपयोगितदभेदज्ञानसम्पादनवैयर्थ्यमत आह-*ब्रह्मवेति । तथाच प्रकृते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्मपरत्वान्नोक्तानुपपत्तिरिति भावः । “तमेव भान्तम्" इत्यस्य__न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः" इति पूर्वार्द्धम् । श्रुतीत्युपलक्षणम्
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । इत्यादिस्मृतेरपि । *स्वपरप्रकाशकत्वमिति । तत्र परप्रकाशकत्वे मानमुक्तम् । स्वप्रकाशकत्वं च स्वभिन्नाप्रकाश्यत्वे सति प्रकाश्यत्वम् स्वात्मकनित्यज्ञानविषयत्वमिति यावत् । “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्व. रूपत्वप्रतिपादनात् प्रकृतश्रुतिः।।
स्वयमेवात्मनाऽऽत्मानं वेत्सि त्वं पुरुषोत्तम । इति स्मृतिश्च स्वप्रकाशत्वे, पराप्रकाश्यत्वे च "न तदासयते सूर्य" इत्यादि स्मृतिश्च मानमधिकमन्यत्राऽनुसन्धेयम् । *सूचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोधयतीत्यर्थः। तथाच जातिस्फोटवादिमते उपाधिनिरासद्वारा शब्दब्रह्मणः स्वप्रका. पूर्वार्द्धन्तु
- घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयत । इति । यथा घटादिदर्शनाल्लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चित्कारणन्तद् व्यवसीयते । तथा भावानामाकाशादीनां समारम्भः सम्यगारम्भः प्रकाशो यस्मादिति व्युत्पत्या प्रकाशोपादानमनादित्वम्ब्रह्मवेत्यर्थः । अनादीत्यनेन-प्रागभावाप्रतियोगित्वम् , शाश्वतमित्यनेन-ध्वंसाप्रतियोगित्वमुक्तम् ।
ननु नादेऽपि ब्रह्मपदव्यवहारात्कथमस्य शास्त्रस्य ब्रह्मणः अनादित्वप्रतिपादकते. त्यत आह-*ब्रह्मवेत्यनेनेति । स्वयं ज्योतिः पराप्रकाश्यः। निर्विघ्नप्रचयाय*-अप्रति
द० ५० ५३
प्रत
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502