Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 468
________________ जातिस्फोटनिर्णयः। . ४३९ कथं तर्हि, 'ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वं "आत्मै. वेदं सर्वम्” इति श्रुतिवचनात्' इति कैयटः सङ्गच्छताम् । अविद्या भाविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् ॥ ७३ ॥ तमेव सत्याशं स्पष्टयति- . इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् ॥ ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥ दर्पणः .. णद्वारा तज्ज्ञानाय शास्त्रस्योपयोग इति । कथमिति । सङ्गच्छतामित्यनेनान्वितम् । . पूर्वापरविरोधादिति भावः । मिथ्याज्ञानरूपायास्तज्जन्यसंस्काररूपाया जातित्वासम्भवादाह-*आविद्यक इति । अविद्याकल्पित इत्यर्थः । *धर्मविशेष इति । अत्रावृत्तिवारणाय-*धर्मेति । तद्व्यक्तित्वादिवारणाय--*विशेषेति । तथाच मतभेदेनाऽर्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः । . वस्तुतस्तु गवाद्युपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनियामकमद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विशिष्टसत्तात्वं, तदानीं निर्द्धर्मत्वेनैवावस्था. नादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् ॥ ७३ ॥ . ___ यद्यप्यविशेषेण वाक्यविषयेऽखण्डवाक्यतज्जातिरूपस्फोटद्वयमुक्तं, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरुषार्थे परम्परयोपयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्याशयेन मूलमवतारयति-*तमेवेति* । “अयमात्मा" "तत्सत्यम्" इत्यादिश्रुतिसिद्धं यत्सत्यं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः। मूले, *इत्थमिति । पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः पृथक्क्रियमाणम् । अत एव-निरञ्जनम् । उपाधिविनिर्मुक्तम् । अत एवाक्षरमविनाशि। “यस्तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।" __ इति स्मृतेः । सोपाधिकस्यैव विनाशप्रतियोगित्वात् । शब्दतत्त्वं, शब्दपदं रूपस्याप्युपलक्षणम् । तेन, नामरूपोपादानं यत्तद् ब्रह्मवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याऽभावरूपे विशेषणाऽयोगव्यवच्छेदे शब्दतत्त्वरूपान्वयितावच्छेदकव्यापकत्वं बोध्यते । *प्राहुः । प्रकर्षेण कथयन्ति । ब्रह्माऽभेदेन जानन्तीति यावदिति तदर्थः । परीक्षा सिद्धेऽस्माच्छास्त्राद् ब्रह्मज्ञानम्भवतीति । *कथन्तीति । सङ्गच्छतामित्यनेनान्वि. तम् । पूर्वापरविरोधादिति शेषः । नन्वविद्या मिथ्याज्ञानरूपा तज्जन्यसंस्काररूपा वा तत्स्थाजातित्वन्न सम्भवति तस्याः , अतः वर्णधर्मत्वेन घटादिधर्मत्वासम्भवात्, अत आह-*आविद्यक इति* । अविद्याकल्पित इत्यर्थः । धर्मविशेष इत्युपादानेनावृत्तित्वशङ्काया घटपटादिसाधारण्यस्य च निरासः ॥७३॥ __ यद्यपि, पूर्वत्राखण्डवाक्यस्फोटस्य प्रदर्शनसमये शास्त्रस्य पुरुषार्थसाधनत्वन्दर्शितमेव, तथापि तस्मिन्पक्षे परम्परया शास्त्रस्य तत्वम् । जातिस्फोटपक्षे तु साक्षादेव-तथेत्यादिवेदयितुम्मूलमवतारयति-*तमेवेति । "अयमात्मा, तत्सत्यम् इत्यादिश्रुति. प्रतिपादितमित्यर्थः। हत्थम् -पूर्वोक्रिमिः, निष्कृष्यमाणम् -वाचकत्वेनाध्यस्तेभ्यः पृथक् क्रियमाणम् । निरञ्जनम् -उपाधिविनिर्मुक्तम् । अत एवाक्षरम्-अविनाशि।

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502