Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४३८ दर्पणपरीक्षासहिते भूषणसारेननु का सा जातिस्तत्राहसत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥७३॥
प्रतिभावं प्रतिपदार्थम् । सत्यांशो जातिः, असत्या व्यक्तयः। तत्तयक्तिविशिष्टं ब्रह्मैव जातिरिति भावः। उक्तञ्च कैयटेन"असत्यो. पाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमित्यर्थः” इति। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भाति" इति च ।
दर्पणः पुरुषार्थाऽनुपयोगित्वादित्याशङ्कय समाधानपरतया मूलमवतारयति-*ननुका सेति । सा वाचकत्वेनाभिमता जातिः केति योजना । *सत्यांश इति । सत्यत्वं कालत्रयाबाध्यत्वं, तद्विपरीतमसत्यत्वम् । पर्य्यवसितार्थमाह-*तव्यक्तीति । तद्व्यक्त्युपलक्षितमित्यर्थः। परमार्थब्रह्मणा व्यक्तीनां वैशिष्ट्यासम्भवात् । अत एव जगत्कर्तृत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्यम् । *जातिरिति । तद्व्यवहारविषय त्यर्थः। *असत्योपाधीति* । व्यक्तीनामुपाधित्वं च, वस्तुत एकस्या अपि नानाप्रतीतिजनकत्वं तदवच्छिन्नं तदुपलक्षितमित्यर्थः । *द्रव्यशब्देति । गवादिशब्देत्यर्थः । गुणगतजातेरनडीकारादथवा द्रव्यात्मको यश्शब्दस्तद्वाच्यमित्यर्थः। मीमांसकैः शब्दस्य द्रव्यत्वोपगमात् । *शब्दस्वरूपतयेति* । श्रुत्यात्मकशब्दरूपतयेत्यर्थः। "द्वे ब्रह्मणी वेदितव्ये" इति श्रुतेः । ____ अयमाशयः-"तस्मादेतस्माद्वा आत्मन आकाशः सम्भूत" इत्यादितैत्तिरीयकश्रुतौ ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चोपादानाभिन्नत्वस्य लोकप्रसिद्धत्वा. नामार्थयोरपि स्वाभिन्नोपादानाभिन्नत्वेन परस्पराभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतो, “नेह नानास्ति" इति श्रुत्या बाधे दृढे, बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियम्यत्वेनावशिष्यमाणब्रह्मणः सद्रूपस्य साक्षाज्ज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूप.
परीक्षा यति-*सत्यासत्याविति । *सत्यम् = कालत्रयाबाध्यम् । तद्विपरीतमसत्यम् । ___ ननु जीवे ब्रह्मात्मकत्वे तस्यैकत्वात्पटेऽपि घटत्वव्यवहारापत्तिरतः पर्यवसितार्थ. माह-*तत्तद्वयक्तीति । विशिष्टम्*-उपलक्षितम्।जगत्कर्त्तत्वादिकमप्युपलक्षित एव । जातिः जातिपदव्यवहार्यः । व्यक्तीनामुपाधित्वञ्च-यथा जपाकुसुमसन्निधाने लोहितः स्फटिक इति व्यवहाराज्जपाकुसुमे उपस्वसमीपवर्तिनि स्वनिष्ठं धर्ममादधातीत्युपा. धिरिति व्युत्पत्या स्वसमीपतिविशेष्यकस्वनिष्ठधर्मप्रकारकप्रतीतिजनके उपाधिव्यवहारस्तथा व्यक्तीनानानात्वात्तदुपश्लेषेण वस्तुत एकस्यापि ब्रह्मणो नानात्वप्रकारकप्रतिभासजनकत्वेन द्रव्यशब्देति द्रव्यप्रतिपादकघटपटादिशब्देत्यर्थः । यद्वा-द्रव्यात्मको यः शब्दस्तद्वाच्यमित्यर्थः । तेन गुणादिगतजातेरपि सङ्ग्रहः । मीमांसकमतेशब्दस्य द्रव्यरूपत्वात् ।*शब्दरूपतया-वाचकशब्दरूपतया वेदात्मकशब्दरूपतयाच।
अयम्भावः-द्वयोरपि वाच्यवाचकयोरुपाध्युपलक्षितब्रह्माभिन्नतया शास्त्रस्य चास्य वाच्यवाचकज्ञानाय प्रवृत्तः "नेह नास्ति" इतिवाक्यसहायेन वस्तुगत्योपाधिव्यवच्छेदे
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502