Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
अखण्डस्फोटनिर्णयः।
४२५
४२५ .. पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः।
अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय
-
दर्पणः न्तात् कितेः क्तप्रत्यये वाङ्मलकर्मकापनयनसाधनं यतस्ततो मोक्षद्वारमित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाकशुद्धावेव तस्योपयोगादिति भावः। यतः सर्वविद्यानां मध्ये पवित्रमतोऽधिविद्यं विद्यासु प्रकर्षेण दीप्यत इत्यर्थः । तथाचोक्तम्-"तेषां च सामय॑जुषां पवित्रं महर्षयो व्याकरणं गिराहुः" इति । *इदमिति* ॥ सिद्धिसोपानपर्वणां मध्ये इदं प्रथमं पदस्थित्यधिकरणमित्यर्थः । अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । *केवलाम् । पराख्याम् । *अनुपश्यतीति। योगधर्मेण प्रत्यक्षीकरोतीत्यर्थः। तथाच योगित्वसिद्धौ किमिदमवशिष्यते ? तत्त्वज्ञानमित्यर्थः । तदुक्तं भागवते द्वादशे नादनिरूपणान्तरम्
यदुपासनया ब्रह्म योगिनो मलमात्मनः । ___ द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् । इति भावः । *अलीकत्वासिद्धेरिति । पञ्चकोशादिवत् प्रकृतिप्रत्ययविभाग
परीक्षा रणम् । द्वारम्-मोक्षस्य शारीररोगाणामायुर्वेद इव व्याकरणमपि वाङ्मलानामपनुत् । व्याकरणतो हि प्रत्यवायहेतुभूतानपशब्दान्न प्रयुङ्क्ते । ज्ञानं हि तस्य शरणं भवति । *पवित्रमिति । तथा चाप्रमत्तगीतश्लोकः
आपः पवित्रम्परमम्पृथिव्यामपाम्पवित्रम्परेमञ्च मन्त्राः।
तेषाञ्च सामर्यजुषम्पवित्रम्महर्षयो व्याकरणानि प्राहुः ॥ इति । . *अधिविद्यमिति। विभक्त्यर्थेऽव्ययीभावः । सर्वो हि विद्वान्स्वस्यां विद्यायां कारणमनुगच्छति । *इदमाद्यमित्यादि । इदं व्याकरणनाम शास्त्रम्मोक्षसिद्धिसोपानपर्वणाम्मध्ये प्रथमम्पादस्थापनस्थलमित्यर्थः । *इयमिति* । इयम्-व्याकरणशास्वरूपा। मोक्षमाणानाम्-मुमुक्षूणाम् । *अवक्राराजपद्धतिः-ऋजुराजमार्गः। अत्र - स्फोटेव्याकरणज्ञेये राजमार्गे । *अतीतविपर्यासः । अतीतः अपास्तः विपर्यासो भ्रमो यस्य सः । भ्रमशून्य इति यावत् । *केवलाम्*-पराख्यां वाचम् । अनुपश्यति*-योगजधर्मसहायेन जानातीत्यर्थः । एवञ्च योगित्वसिद्धौ तत्वज्ञाने न कोऽपि प्रतिबन्धक इति भावः। एतदेव भागवते द्वादशस्कन्धे उक्तम्
यदुपासनया ब्रह्म योगिनो मलमात्मनः ।।
द्रव्यक्रियाकारकाख्यः धूत्वा यान्त्यपुनर्भवम् ॥ इति । एतनिरूपणानन्तरमुक्तमिति यच्छब्दवाच्योऽत्र नाद एव । *अलीकत्वासिद्धः । पञ्चकोशादिवत्प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नासच्छशशङ्गतुल्यत्वमिति
५४ द०प०
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502