Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
• क्त्वाद्यर्थनिर्णयः।
३८१
उक्तश्च वाक्यपदीये
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्भ्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्त्वार्थतापत्तिः। 'पक्त्वौदनो मया
दर्पणः क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङन्तार्थक्रियानिरूपितकर्तशक्तरा. ख्यातेनाभिधाने तत्र कृदन्तार्थक्रियानिरूपिततत्तच्छक्तरेनभिहिताया अप्यभिहितत्वातिदेशस्य अनभिधाने त्वनभिहितत्वातिदेशस्य चोक्तभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः । ___*प्रधानेतरयोरिति । गुणप्रधानक्रियानिरूपितशक्तिद्वयं यत्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपितशक्तिधर्ममनुरुणद्धीत्यर्थः। उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति । प्रधानः विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्ययेन तिकाऽभिधीयते, तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहिताप्यभिहितवत् प्रतीयत इत्यर्थः । इदमुपलक्षणम् । अभिहिताया अपि अनभिहितवत्प्रतीतेः। 'तत्र प्रासादे आस्त' इत्युदाहर्तव्यम् । अवश्यं चेत्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्त्वार्थत्वाभ्युपगमेनोक्तस्थले तृतीयापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रौदनपदोत्तरद्वितीयापत्तिर्दुर्वारा। तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-*किञ्चेति । . अत्रेदम्बोध्यम्-यदौदने पाकक्रियानिरूपितकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं पक्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिकत्वात् । यदा तूभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं,
परीक्षा *प्रधान इति*, *क्रिययोरिति-निरूपितत्वं सप्तम्यर्थः । *द्रव्यस्येति । निष्ठत्वं षष्टयर्थः । *शक्तिः-कर्मत्वकर्तृत्वादिः । *गुणाश्रया*-गुणीभूतक्रियानिरूपिता। अ. नुरोधन्दर्शयति-*प्रधानविषयेत्यादिना* । गुणे*-गुणीभूतक्रियायाम् । सप्तम्यर्थों निरूपितत्वम्-तस्यानुक्तेत्यत्रान्वयः । एवञ्च प्रधानम्प्रधानीभूता क्रिया विषयोनिरूपकं यस्या एतादृशी शक्तिः कर्मत्वादिर्यदा प्रधानक्रियाप्रतिपादकधातूत्तरजाततिङा कृता वाभिहिता भवति, तदा गुणभूतक्रियानिरूपिताशक्तिरनभिहितापि अ. भिहितवत्प्रकाशते । तेनाप्रधानक्रियानिरूपितशक्त्यभिधायकोऽनभिहिताधिकारीयः प्रत्ययो नेति सिद्धम् । अत एव 'पक्त्वौदनो भुज्यत' इत्यत्र कदापि द्वितीया नभवति।
तदेवाह-किञ्चेति । *अन्यथा-"प्रधानेतरयोः" इति न्यायानङ्गीकारे । यदा तु गुणीभूतक्रियानिरूपितकर्मत्वस्यैव विवक्षा प्रधानक्रियाकर्मत्वाविवक्षा, तदा 'पक्त्वोदनं भुज्यते' इति भवत्येव । एवञ्च "प्रधानेतरयोः" इति न्याय उभयनिरूपितकर्म. त्वस्य युगपद्विवक्षायां द्रष्टव्यः। किञ्चात्र शक्तिरिति सामान्यतोऽभिधानेन यत्र
Loading... Page Navigation 1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502