Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 439
________________ ४१० दर्पणपरीक्षासहिते भूषणसारे___ उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ ६७ ॥ * इति पवाक्यस्फोटनिर्णयः * दर्पणः शिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावदभिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्तशक्तिग्रहस्य गगनकुसुमायमानत्वादित्यखण्डलार्थः। ___ अभिव्यक्तिपक्षमादाय समाधत्ते-*उत्तरवर्णप्रत्यक्षेति । *अव्यवहितोत्तरेति । एतन्नये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थापत्त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपादेव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेविशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणसम्बन्धित्वम् । तेन घटित, घट' इत्यादौ नातिप्रसङ्गः। उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयोत्पत्तिकत्वम् । तेन, 'पिब, मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पदत्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य परिचायकतया प्रवे. शान्नाननुगमशङ्काऽपि । उत्तरोत्तरवर्णोपस्थितेः पूर्वपूर्ववर्णोपस्थितिज़सानधिकरणसमयसम्बन्धित्वात्तदधिकरणक्षणध्वंसाधिकरणत्वाच्च निरुक्तसम्बन्धेन तद्वत्त्वमविकलम् । इत्थञ्च पूर्वपूर्ववर्णोऽशेऽलौकिकस्य चरमवर्णोऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तेः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिनिराबाधेति भावः ॥६७॥ इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ १४ ॥ परीक्षा तेषामनित्येति पक्षालम्बेन समाधत्ते-*उत्तरवणेत्यादिना । एतन्मते वर्णानान्नित्यत्वात्सर्वेषामेव वर्णानां स्वाधिकरणक्षणोत्तरक्षणवृत्तितानुपूर्व्यसम्भव इत्यभिव्यक्तिगतपौर्वापर्यमादायाभिव्यङ्गयेष्वारोपितः क्रमः । अत एवाभिव्यक्ता वर्णा बोधका इति व्यवहारः । उपस्थितीनामव्यवहितोत्तरत्वञ्चाव्यवहिते सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणवृत्तित्वम् । उत्तरत्वं च-स्वाधिकरणक्षणवंसाधिकरणसमयोत्पत्तिमत्वम् । एवञ्चोत्तरवणे पूर्ववर्णवैशिष्टयमुक्त्वा व्यवहितोत्तरत्वसम्बन्धेन स्वाभिव्यक्तिविशिष्टाभिव्यक्तिविषयत्वसम्बन्धेन । एवम्प्रथमवर्णविशिष्टद्वितीयवर्णवैशिष्टयं तृतीयवर्ण इति क्रमेण चरमवर्णप्रत्यक्षम् । तदनन्तरं चरम. वर्णोशे लाकिकमन्यवर्णोशे त्वलौकिकमिति पदवाक्यप्रत्यक्षस्य संभव इति ॥ ६ ॥ इति सखण्डपदवाक्यस्फोटविवरणम् ॥१४॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502