Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
૦૮
. दर्पणपरीक्षासहिते भूषणसारेवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६६ ॥
. दर्पणः व्यवहारेण पूर्व वाक्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणात्ताशवृत्तेश्च स्वाश्रयविषयकत्वस्वविषयकोदबुद्धसंस्कारसामानाधिकरण्योभयसम्बन्धेनवैशिष्टयस्येदानीन्ततः वाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितेरनपेक्षणाच्च नोक्तदोषावसर इति भावः।
ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-*आवापोद्वापाभ्यामिति । आनयनाऽपसारणाभ्यामेकपदोपादानापरापदानुपादानाभ्यामित्यर्थः । तद्ग्रहः । प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । तथा च प्रत्येकपदशक्तिसाचिव्येनाकाङ्क्षादिवशात् पदाद्वाक्यार्थशाब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्षैव सा बोधं जनयति, तदा वाक्यस्फोट इति मतद्वयं पर्य्यवस्यतीति भावः । ___ केचित्तु-उपस्थिताः पदार्थास्तदुपस्थितिर्वा शाब्दबोधहेतुर्नतु पदज्ञानमपि । तद्विनापि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तम् ।
पश्यतः श्वेतमारूपं हेषाशब्दं च शण्वतः।
खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥ तन्न। शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शाब्दत्वापत्तेः। तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान्न शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् । तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूह्यम् ॥ ६६ ॥
परीक्षा शक्तिग्रहः। अयम्भावः-शक्तिविशिष्टनिश्चयस्य शाब्दबोधहेतुरिति पूर्व ज्ञाता या शक्ति स्तस्याःस्वाश्रयशब्दविषयकत्व, स्वाश्रयशब्दविषयकोबुद्धसंस्कारसामानाधिकरण्यो. भयसम्बन्धेन । इदानीन्तद्वाच्यताज्ञानेऽपि सत्त्वानवृत्तिज्ञानस्य शाब्दबोधहेतुतायां व्यभिचार इति ।
नन्वेवम्पदस्फोटपक्षो निरालम्बन एव स्यादत आह-*आवापोद्वापाभ्यामिति । सङ्ग्रहत्यागाभ्यामित्यर्थः । *तद्ग्रहः -प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः। एवञ्च प्रत्येकपदशक्तिज्ञानजन्यप्रत्येकपदार्थोपस्थित्यनन्तरं तत्सहकृताकाङ्क्षा; ज्ञानादिना शाब्दबोधस्तदा पदस्फोट इति व्यवहारो, यदा तु तन्निरपेक्षवाक्यज्ञानमात्रेण वाक्या. र्थबोधस्तदा वाक्यस्फोट इति व्यवहारः। ___ यत्वर्थाध्याहारवादिन आहुः-शब्दज्ञानन्न शाब्दबोधहेतुरर्थोपस्थितिमात्रेण यन्त्र शाब्दबोधस्तत्र व्यभिचारात् । अत एव
पश्यतः श्वेतमारूपं हेषां शब्दञ्च शृण्वतः।
खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ।। - इति वृद्धाः । एवञ्च पदस्फोटादिविचार आपातरमणीय एवेति, तत्तुच्छम् । शब्द विना जायमानज्ञानस्य शाब्दबोधपदव्यवहार्यत्वे चाक्षुषज्ञानस्यापि शाब्दत्वापत्तेः । तत्र पश्यामीत्येवानुव्यवसायोः नतु शाब्दयामिति । तस्य न शाब्दत्वमिति चेत्तदा प्रकृतेऽपि यत्र मनसा पदार्थोपस्थितिमात्रम्, तत्र जानामीत्येवानुव्यवसायान शा.
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502