Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 436
________________ पदस्फोटनिर्णयः। '४०७ इति वादाभ्युपगमस्तुल्य इति भावः। ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह-लक्षणादिति* ॥ लक्ष्यते तय॑तेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदनहश्चेत्तर्वस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्ग्रहः । आ दर्पणः गमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदार्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ *वाक्यार्थेऽपि । *संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वं शक्तिरित्यभिप्रेत्य ॥ *तग्रहः*-शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे-*लक्ष्यत इति* ॥ मूले-*अर्थे इति* ॥ निरूपितत्वं सप्तम्यर्थः । तच्छब्दाऽथें शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे-*पदेऽपीत्यादि* ॥ *तदग्रह इति । वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः। __ अयम्भावः-घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थिति नुपपन्ना। परन्तु मानसस्य प्रायः संशयात्मकस्यापि सम्भवात्तन्निश्चयार्थे शब्दाऽऽदरः। तत्र शक्तिग्रहहेतुलिङ्गादेनिर्णायकस्य सत्त्वेन संशयत्वासम्भवादिति। ननु शब्दनिष्ठशक्तिनिर्णयस्यैव शाब्दबोधे हेतुतावधारणेन तस्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । *तद्ग्रहः । विशिष्टवाक्यार्थशक्तिग्रहः । तथा च शक्तिग्राहकशिरोमणिना परीक्षा संसर्गनिरूपिता शक्तिरित्यर्थः। संसर्गाशे वृत्त्यभ्युपगमस्तु शाब्दबोधविषयत्वान्यथानुपपत्त्यैव प्रयोज्यप्रयोजकवृद्धव्यवहारम्पश्यतो बालस्य प्राथमिकशक्तिनिर्णयो यथा मानसो भवति, तथा पदैः पदार्थोपस्थितौ मनसा वाक्यार्थबोधो भविष्यति, न तु शब्दाच्छाब्दबोध इति । तदनुरोधेन तत्र शक्तिकल्पनं व्यर्थमित्याशयेन शडते-*नन्विति* *पदार्थवदिति। अनोपमेये सप्तमीदर्शनात्सप्तम्यन्ताद्वतिः। *वाक्यार्थः*-संसर्गः । *तद्ग्रहः*-शक्तिग्रहः । मानस इति शेषः । लक्षणशब्दस्य लोके लाञ्छनपरत्वेऽपि प्रतियोग्यार्थमाह*लक्ष्यत इत्यादिना । मूले *अर्थ इति । सप्तम्यर्थो निरूपितत्वम् । पदपदोत्तरसप्तम्यर्थस्त्वाधेयत्वमेव । *तत्तथेति । अन तत्पदार्थः शक्तिज्ञानपरः। तुल्ययुक्या वाक्यार्थनिरूपितवाक्यविशेष्यकमानसशक्तिनिर्णयवत्पदेऽपि तथास्त्विति व्याकरणस्य शक्तिग्राहकसिद्धान्तभङ्गः । इष्टापत्तिस्तु न । मानसस्यैव तस्य स्वीकारे मानसं ज्ञानाश्रयो संशयात्मकं भवतीति संशयापत्तेः । __ यदि पदशक्तिनिर्णयो व्याकरणादिजन्यस्तथा शक्तिनिर्णायकस्य शाब्दबोधाङ्गत्वम्प्रागवधारितम् , तस्य च शाब्दबोधात्प्रागुक्तरीत्या संभव इति वाच्यशक्तिः शाब्दबोधाङ्गत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । तद्ग्रहः । वाक्यार्थे विशिष्टे

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502