Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
अखण्डस्फोटनिर्णयः ।
४१९ रस्य सर्वसिद्धत्वात् तदवच्छेदकानुपूाः प्रागुपपादनादिति दिक् ।
दर्पणः र्थः ॥ *सर्वसिद्धत्वादिति । तथाच पायेषु नानाशक्तिकल्पना नापूव्येति न दोषः। __ अयमाशयः-वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरोः न तु स्फोटस्य वर्णानतिरेकपभे, तत्र पृथक्शक्तिकल्पनाया अभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यताऽवच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणं तूभयोः सममिति ।
ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वस. म्बन्धेनोत्तरवर्णेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह-*तदवच्छेदकेति* । शक्ततावच्छेदकेत्यर्थः। *प्रागिति* । स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्यक्तिविषयत्वमितिग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे नित्यवर्णेरेव स्फोटकार्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः। तथाहि-आनुपूर्व्या भवद्भिरे. वोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्रत्यक्षस्य सोलभ्येन शक्तिग्रहस्य सूपपपादत्वात्तदेवेदं पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह-*दिगिति ।
परीक्षा यभेदभिन्नेत्यर्थः । *सर्वसिद्धत्वादिति । तथा चरममापूर्वकल्पनाप्रयुक्तन्दूषणम् । __ अयमत्राभिसन्धिः-यदि वर्णाः स्फोटस्याभिव्यञ्जका इति पक्ष एवास्मन्मते स्यात्तदा पर्यायभेदेन स्फोटस्य भेदो वापर्य्यायभेदेऽप्येकत्वं वेति विकल्पेन भवदुक्त. दूषणावसरः स्यात्, तथा तु न मम मतम्, किन्तु स्फोटानतिरिक्ता वर्णा इत्येव प्रागुक्तम् । एवञ्च स्फोटस्यकत्वात्तत्र पृथक् शक्तिकल्पना नेति न भवदुक्तगौरवस. म्भावना। नचैवं घटपद एवं गृहीतशक्तिकस्येत्यादिनोक्ताद्यपक्षदूषणमेवेति वाच्यम्। स्फोटभेदेऽपि तदभिन्नत्वे कल्पितानां घटकलशादिशब्दानां तत्तद्वर्णभेदेन कल्पितभेदवान् घटपदं घटे शक्तमित्याधाकारकग्रहे विशेष्यत्वेन तादृशज्ञानानाम्भेदादव्यवहितोत्तरत्वसम्बन्धेन तत्तज्ज्ञानवैशिष्टयस्य कार्य्यतावच्छेदकशरीरे निवेशेनोक्तदोषपरिहारात्। तत्तत्कारणवैशिष्ट्यनिवेशप्रयुक्तगौरवन्तु स्फोटानङ्गीकर्त्तमतेऽपीति न तदुद्भाव
नाहमिति ।
ननु स्फोटस्य नित्यत्वेन तदभिन्नवर्णानामपि नित्यत्वादुत्पत्तिध्वंसघटिताव्यवहितोत्तरत्वघटितानुपूर्व्यापि वक्तुमशक्यमिति शक्ततावच्छेदकालाभोऽत आह-*तदवच्छेदकेति । प्रागुपपादनादिति । अभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः । ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः ।
ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटितानां तेषामानुपूर्वी कल्पनीया। तस्याश्च शक्ततावच्छेदकत्वङ्कल्प्यम् । तद्विशिष्टानामेव तेषां वर्णानाम्पदत्वं वाक्यत्वं वाऽस्तु, नित्यत्वादेव तेषाम्प्रत्यक्षमपि भविष्यति । तत एव च तदेवेदम्पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञाऽप्युपपत्स्यते, क्लुप्तस्फोटेनेत्यत आह-दिगिति । तदर्थस्तु-यदि स्वतन्त्रा नित्या वर्णाः स्युः, तदा भवदुक्तान्यथासिद्धिसम्भावनाया अबसरः स्यात्। तथा तु नास्ति; किन्तु कत्वादिना ज्ञायमानस्फोट एव ककार इत्य
Loading... Page Navigation 1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502