Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 445
________________ ४१६ दर्पणपरीक्षासहिते भूषणसारे___ ननुत्वन्मतेऽप्येष दोषः।तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सम्भवादिति चेद् ? उच्यते-प्रत्येकमेव संयोगा अभिव्यञ्जकाः, परन्तु केचिद् गत्वेन, केचिदौत्वेन, केचिद्विसर्गत्वेनानेकैः प्रकारैः । मत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते। दर्पणः कैयटाऽनुयायिनस्तु-पूर्वपूर्ववर्णकाले चेदू द्वितीयादिवर्णोत्पत्तिः सम्भवेत् ! तदा स्यादपि कथञ्चिद्भवदुक्तरीत्या पदवाक्यप्रत्यक्षनिर्वाहः । सैव न, किन्तु याव. दूगकारे वाग् वर्तते न तावदौकारे ; येनैव यत्नेनैको वर्ण उच्चार्य्यते । तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुत्पादाय द्वितीयः प्रवर्त्तते” इति, “परः सन्निकर्ष" ( पा०सू० १।४।१०४ ) इति सूत्रस्थभाष्यप्रामाण्यात् पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाऽभ्युपगमात् । किञ्च भवन्मते वर्णप्रत्यक्षस्यैवाऽनुपपत्तिः । तेषामुच्चरितप्रध्वंसित्वेन तदुत्पत्तेरभिव्यक्तेर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात्। तथाच "इको यणचि” ( पा०सू० ६।११७७ ) इत्यादिसूत्रोपयोगिनोऽयं पूर्वोऽयं पर इति प्रत्यक्षविषयार्थकेदंशब्दाभिलप्यमानपौर्वापर्यस्य व्यवहारस्यासम्भवः । एवं नष्टविद्यमानयोः सम्बन्धिनोरव्यवहितोत्तरत्वस्य सम्बन्धताया वक्तुमशक्यतयापि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः। अपिच गृहीतशक्तिकस्यैव बोधकत्वमितिनियमेनोच्चारणभेदागिन्नेषु शक्तिग्रहासम्भवः । आनुपूर्व्यास्तत्तत्कालघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगतत्वाच्छक्ततावच्छेदकत्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन् पौर्वापादिव्यवहारविषयत्वस्य सूपपादत्वानोक्ताऽनुपपत्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः । ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपिगौरित्यत्र घत्वेन टत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्व. प्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमान्नोक्तदोष इति भावः । *अत एवेति। विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरका. परीक्षा अत एव तत्तत्कालघटितायाः पूर्वोत्तरवर्णघटितानुपूर्वी तस्या असम्भवेन शक्ततावच्छेदकत्वासम्भव एवेति स्फोटस्तावदखण्डः स्वीकार्य्यः। तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन्नारोपित एव पौर्वापर्य्यादिसद्भावः । नित्ये ब्रह्मणि अन्तःकरणोपाधिभेदेन तत्तज्जीवव्यवहारवद् व्यवहारः, तस्य च स्फोटस्य चरमवर्णाभिव्यक्तस्यैवार्थबोधकत्वं कल्प्यते । कार्यकारणभावस्य फलबलकल्प्यत्वादिति कैयटाशयमाहुः। ननु वायुसंयोगस्य प्रत्येक व्यञ्जकत्वे गौरित्यत्र गकाराभिव्यक्तिकाले घत्वेन टत्वेन कुतो नाभिव्यञ्जकतेत्यत आह-*परन्तु केचिदिति । तथा च वैलक्षण्यविशिष्टानामेव फलात्स्फोटाभिव्यञ्जकत्वं कल्प्यते । *अत एव*-विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वादेव । *तदतिरेकास्वीकार इति । तत्तद्वायुसंयोगादेव कत्वादि

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502