Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 432
________________ पदस्फोटनिर्णयः। ४०३ सत्यपि तात्पर्यशाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरं कर्मत्ववाचकविभक्तेस्ततो धातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत् ? तर्हि सिद्धो वाक्यस्फोटः। घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकायकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्द दर्पणः . ननु शाब्दबोधकारणार्थतात्पर्य्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह*सत्यपीति* । *बोधाभावादिति । तादृशबोधाभावादित्यर्थः। तथाच पदाभावात् कार्याभावस्तस्य तद्धेतुतया वाक्यशक्तिरावश्यिकेति भावः। एतेन व्यतिरेकसहचारकारणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थापयति-*तत्रैवेति* घटमानयेत्यत्रैवेत्यर्थः । बोधादित्यनेन स्वरूपसतो हेतुत्वव्यवच्छेदः। तादृशसाकाकनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकाङ्क्षाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसिद्धिनिराबाधेत्याशेयनाह-*तहीति ॥ ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्तु पद एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत आह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति । शब्दनिष्टं यद्बोधकारणत्वमित्यर्थः। तथा चोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तित्वाऽक्षतेः । बोधकशब्दस्य शब्दत्वेन निवेशाच्चाऽपभ्रंशस्यापि संग्रह इति भावः । - ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्त देन शक्तयानन्त्यम् । किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थबोधजननाद्वाक्यशक्तिग्रहस्य तद्धेतु. तायां व्यभिचारः । अखण्डवाक्यपक्षस्तु नेदानी प्रक्रान्तः। कार्यतावच्छेदकऽव्यवहितोत्तरत्वनिवेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रागसम्भवीति कथं तस्य कारणतेति चेत् ? सत्यम् । संसर्गस्य विशिष्यानुपस्थितावपि तदादिवत् कारकविभक्तिविशिष्टधातुपदं कारकविशिष्ठक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् तात्पर्य्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात्। अनन्तरं पदविशेषसमभिव्याहारेण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियाभानम् । नापि संससर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य सत्वात् , तत्पदघटितसमभिव्याहारस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः । परीक्षा । ननु तात्पर्य्यज्ञानसत्वेऽपि विलक्षणं किञ्चित्कारणङ्कल्प्यते, तदभावात्तादृशबोधाभाव इत्याशयेन कारणं दर्शयति-*नचैवेत्यदिना । *घटादिपदार्थबोधे इति । अस्य त्वयेत्यादिः। *कल्पनादिति । तादृशस. मभिव्याहार एवाकाङ्केति तादृशाकाङ्क्षाज्ञानस्य हेतुत्वसिद्धौ वाक्यस्फोटस्य स्फुट सिद्धिरिति भावः । *शब्दवृत्तीति । अत्र शब्दपदम्पदबोधात्मकशब्दमात्रपरम् । श

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502