Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३३७
निपातार्थनिर्णयः। णमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् । तस्य प्रत्याख्यातत्वाच्च ।
परेषामिति बहुवचनं मीमांसकसङ्ग्रहाय । केवलवृक्षशब्दात् समुश्चयाबोधाञ्चकारश्रवणे तद्वोधाञ्चकार एव तद्वाचको न द्योतकः । किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेद्योतकत्वशक्तिश्च कल्प्येति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम् । तदपि न युक्तमिति भावः।
तथाहि--अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाऽप्युपयुक्तौ । घटादिपदानामेव समुञ्चिते लक्षणा, तात्पर्य्यग्राहकः प्रकरणादिव. च्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि । अस्माकं लक्षणाग्रहदशायां बोधात्तत्चत्कार्यकारणभाव आवश्यकः । एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौरवाभावादुभयमपि युक्तमित्यभिमतम् । अत एव___ "स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा”। इति वाक्यपदीयं सङ्गच्छते। दर्शनान्तररीत्या वाचकत्वमेव द्योत
दर्पणः त्वायोगादिति भावः । *प्रत्याख्यातत्वाच्चेति । "कृत्तद्धित" (पा०सू० १।२।४६ ) इत्यत्र चशब्देनैव तदर्थस्य समुच्चितत्वादिति भावः ।। ___ वक्ष्यमाणास्वरसादाह-किञ्चेति । प्रकरणादिवदित्यनेन द्योतकतया वृत्तित्वाभावो ध्वन्यते । *अस्माकमिति* । पक्षद्वयाभ्युपगन्तृणामित्यर्थः। *कार्यकारणभाव इति । समुच्चितघटादिशाब्दबोधे घटपदनिरूपितलक्षणाज्ञानत्वेन हेतुतेत्याकारक इत्यर्थः । *शक्तिग्रहस्यापीति । घटद्यर्थबोधे घटशक्तिज्ञानस्य समुच्चयादिबोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्यकारणभावोऽप्यावश्यक इत्यर्थः ॥ ___ *कल्प्यान्तराभावेनेति । द्योतकतापक्षे वाचकतापक्षेऽपि तत्तत्पक्षक्लप्साधिककल्पनीयाऽभावेनेत्यर्थः । *अत एवेति ।' कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः । *स वाचक इति । उपसर्ग प्रक्रम्येदं 'प्रतिष्टत' इत्यत्र “गतिनिवृत्तिवाचकः स्थाधातुरुपस
. परीक्षा श्वशब्दस्तेन तदर्थस्य क्रोडीसम्भवादिति शेषः। *सङ्ग्रहायेति । अधुना श्लोकस्थम्परेषां मतेनैतत्समुच्चयाधिकरणे मीमांसकैरुक्तं सर्वेषां वाचकत्वमेवेति; तन्नयुक्तम् , किन्तु द्योतकत्वमपीति व्याख्येयम् । वक्ष्यमाणास्वरसादाह-*किञ्चेति ।
वाचकत्वसाधिकां तदुक्ति खण्डयति-*अन्वयेति । तत्कार्यकारणभावः समु. ञ्चितघटादिविषयकशाब्दबोधे घटादिपदनिरूपितलक्षणाज्ञानत्वेन हेतुत्वमिति कार्यकारणभावः । *शक्तिग्रहस्यापीति । यथा-घटादिरूपार्थविषयकशाब्दबोधे घटादिशब्दज्ञानत्वेन हेतुत्वम् , तथा समुच्चितविषयकशाब्दबोधे तच्छक्तिज्ञानत्वेन हेतुत्वमित्यप्यनुभवानुरोधेन सममेवेति भावः। *अत एव*-पक्षद्वयेऽपि युक्त साम्यादेव। स: -उपसर्गः । *वाचकत्वमेव । निपातानामित्यादिः। *द्योतकत्वमेव । उपसर्गा
४३ ० ५०
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502