Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३४० दर्पणपरीक्षासहिते भूषणसारेतदवच्छेदेनैव कल्प्येति नैयायिकोक्तं प्रादिचाद्योवैषम्यमयुक्तमि
दर्पणः नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम् । तस्योपसर्गत्व. रूपोपाधिमत्तया तदसाधकत्वात् । नच चेष्टादौ साध्याऽव्यापकत्वान्न तस्योपाधित्व. मिति वाच्यम् । शुद्धसाध्याव्यापकत्वेऽपि साधनावच्छिन्नसाध्यव्यापकत्वसम्भवात् । अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोपसर्गत्वम् । यत्र निपातत्वं नजादौ तत्र तदभावाद् । ननु प्रकर्षाद्यर्थः प्रादिवाच्यः । तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात् , यो यदन्वयव्यतिरेकानुविधायिशाब्दधीविषयः स तद्वाच्य इति सामा. न्यव्याप्तौ घटादिदृष्टान्तः ।। __ नचानन्यलभ्यत्वमुपाधिः । तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्नादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनाऽव्यापकत्वादिति वाच्यम् । उक्तहेतुघटकशाब्दबुद्धराक्षेपायजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपा. धित्वायोगात्।
"नच स्वरूपाऽसिद्धिः । धातोरेव प्रकृष्टजयाऽर्थकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम् । धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात् । नापि लक्ष्यता तस्य। प्रोत्तरत्वादेर्लक्षकतावच्छेदककोटिप्रवेशे गौरवात् । तस्माज्जयत्यादिधातोः शक्यतावच्छेदकम् , प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम् । तथाच क हेत्वसिद्धिः । किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिगमनाविरहाल्लक्षकतावच्छेदकोटौ निवेशापत्तिः। नाऽपि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः। निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात् । एवञ्च 'प्रतिष्ठत' इत्यादौ धातोर्गत्यभावोऽर्थः तदभावश्चोपसर्गार्थः।
तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेद् ? न । 'प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकतया गमनाभावाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात्॥
परीक्षा अयमभिसम्बन्धः-उपसर्गेषु द्योतकत्वं वाचकत्वं वोभयमतेऽपि कल्पनीयम् , तदा धर्मिवृत्तिधर्मावच्छेदेन कल्पनीयम् , तद्धमिवृत्तिधर्मश्च यथोपसर्गत्वं तथा निपातत्वमपीति संशये निपातत्वस्य व्यापकतया तदवच्छेदेनैव कल्पयितुमुचितम् । यथा न्यायनयेऽदृष्टस्य कारणत्वकल्पनया तत्कार्यतावच्छेदकं व्यापकत्वात् कार्यत्वमेव, नतु घटत्वादिकमिति कल्पने घटत्वादेवाननुगतत्वेनानन्तकार्यकारणाभावात्। तथा यत्रापि समुचितमिति प्रकृते प्रमाणं त्वनुमानमेव । निपाताः-द्योतका, निपातत्वात् । उपसर्गवत् , इति । अत्र जातिरूपमखण्डोपाधिरूपं वा निपातत्वं पक्षतावच्छेदक निपातपदवत्वं च हेतुपक्षतावच्छेदकयो दान्न सिद्धसाधनशङ्कावसरः ।
नच निपातत्वस्यानर्थकनिपातेऽपि सत्वात्तत्र साध्यासत्वेन भागासिद्धिरिति वाच्यम् । द्योतका इत्यस्य वाचकत्वाभाववन्त इत्यर्थात् । नच घटत्वादीनामनेकत्वेन तदवच्छेदकत्वेनादृष्टकार्यत्वकल्पना न सम्भवत्यतस्तया यत्र कार्यत्वं कार्यतावच्छेदकमित्यस्तु प्रकृते उपसर्गत्वनिपातत्वयोरुभयोरप्येकत्वेन विनिगमकाभावेनोपस
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502