Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 370
________________ निपातार्थनिणयः।... ३४१ दर्पणः किञ्च तथा बोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपि दुर्घटम् । क्रियाया अविशेषकत्वात् । क्रिया यत्रोपसर्गार्था भावविशेषिका, न तूपसर्गार्थो गत्यभावविशेषकः । स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साऽवसेयेति । निपातानां तु केषाञ्चिदू वाचकत्वम् । तत्र नञर्थो निरूपितः। चार्थश्च समुच्चयादिभेदेन चतुर्विध इति, "चार्थे द्वन्द्वः” ( पा० सू० २१८८९) इत्यत्राकरेषु व्यक्तमेव । ___इवार्थस्तु सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । यत्तु सादृश्यं न भेदघटितमिति , तन्न । तावतापि “नजिवयुक्तम्” इति परिभाषणेन तस्येवार्थत्वानपायात् । तदबोधे त्वनुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वं नियामकम् । नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु। . एवकारस्य त्वन्ययोगव्यवच्छेदोऽयोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदश्चार्थः। तत्र विशेष्यगतैवस्थले 'पार्थ एव धनुर्द्धर' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः । अन्यत्वं च-समभिव्याहृतपदार्थापेक्षिकम् । तथाच पार्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्नः पार्थ इति बोधः । पृथिव्यामेव गन्ध इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवे. तश्च गन्ध इति बोधः । अत्र भावान्वयबोधानुपगमे पृथिव्यामेवाकाशमित्यपि प्रस. ज्ज्येत । एवञ्जैवकारेणान्ययोगव्यवच्छेदबोधे विशेष्यवाचकपदविशेषणवाचकसप्तम्यन्तान्यतरसमभिव्याहारो नियामकः । विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः । 'शङ्खः पाण्डुर एव' इत्यादौ शङ्खत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधात् । 'नीलं सरोजं भवत्येव' इत्यादौ क्रियासङ्गतैवस्थलेऽत्यन्तायोगव्यवच्छेदोऽर्थः ॥ 'अत्र केचित्-अयोगे आत्यन्तिकत्वं व्यवच्छिद्यते । तच्चान्वयितावच्छेदकव्यापकत्वम् । खण्डशश्च तत्र शक्तिः। तथाचोक्तस्थले सरोजनिष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति ॥ परीक्षा गत्वावच्छेदेन द्योतकत्वस्य कल्पनमस्त्विति वाच्यम् । उपसर्गत्वस्यैकत्वेऽप्यस्य तदवच्छेदकत्वं वक्तुमशक्यम् । नञ् यथा शब्दानामसङ्ग्राहकत्वात् । इत्यादीत्यादिना सिद्धान्तविशेषः सूचितः। यत्र क्रियातो विशेषः प्रतीयते तत्रास्तु द्योतकता। यत्र तु नामार्थान्वयो विशेषस्तत्र यथायथं द्योतकत्वं वाचकत्वं वा। शरैरुपैरिवोदीच्यान्" इत्यादावुक्तरीत्या द्योतकत्वमेव । चादीनान्तु घटः पटश्चेत्यादौ वाचकता । अत एव समुच्चयादीनाञ्चतुर्णाश्चार्थत्ववर्णन साधु संगच्छते। . इवशब्दार्थः सादृश्यम् । एतत्प्रतीतिश्चन्द्र इव मुखमित्यादौ दृष्टा । एतद्बोधे च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वं कारणम् । अत एव चन्द्र इव मुखमिति शब्दादिव चन्द्राय इव मुखमिति शब्दान्न सादृश्यप्रतीतिः । नच सादृश्यस्य साधा. रणधर्मप्रयोज्यतयोभयसाधारणधर्मवाचकम्पदं यथाऽऽल्हादकमित्याकारकमाक्षिण्यते, तदा तस्य नपुंसकलिङ्गत्वेनोपमाने तदन्वयो न प्रतीयेतेति कथमुपमानोपमेययोः साधारणधर्मवत्वप्रतीतिरिति वाच्यम् । लिङ्गरहितार्थोपस्थापकस्याल्हादयतीत्यस्याक्षेपेण सामञ्जस्यात्। यत्र तु चन्द्र इव मुखमाल्हादकमिति प्रयोगस्तत्राप्युभयसाधारणोधर्मों न प्रतीयते इत्युपमादोष एव ।

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502