Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
क्त्वाद्यर्थनिर्णयः ।
३७७
ण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यश्च संसर्ग इति भोजनसमानाधिकरणा, तदुत्तरकालिकी व्रजनक्रियेति बोधः ।
अधीत्य तिष्ठति, मुखं व्यादाय स्वपितात्यादौ चाध्यनव्यादानयोरभावकाले अप्रयोगात्, यदा यदाऽस्य स्थितिः, स्वापश्च तदा तदाध्ययनं मुखव्यादानञ्चेतिकालविशेषाऽवच्छिन्नव्याप्यत्वबोधाद् व्याप्यत्वं सामानाधिकरण्यञ्च संसर्गः ।
"
दर्पणः
पूर्वोत्तर भावसम्बन्धसत्वं बोध्यते । तज्जन्यत्वविवक्षायान्तु प्रयोग इष्ट एवेति भावः । सामानाधिकरण्यस्य संसर्गताऽभ्युपगमस्तु यत्र पूर्वापरीभावापन्नभोजनतृप्त्योर्वैयधिकरण्यं तत्र भुक्त्वा तृप्यतीतिप्रयोगवारणाय अव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृत्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधानञ्च - तात्पवशाद्दण्डमुहूर्त्तादिना ग्राह्यम् । अतो भोजनानन्तरं दण्डादिव्यवधानेऽपि न तादृशप्रयोगानुपपत्तिरिति बोध्यम् ।
ननु पूर्वोत्तर भावस्य सम्बन्धताभ्युपगमेऽध्ययनकाले 'अधीत्य तिष्ठति' इति प्रयागानुपपत्तिः । स्थितावध्ययनानन्तर्य्याभावात् । एवम् 'मुखं व्यादाय स्वपिति' इति न स्यात् । ओष्ठपुटविभागरूपव्यादानकाल एव स्वापादिसत्त्वे तादृशप्रयोगस्येष्टत्वेन व्यादानस्य स्वापपूर्वकत्वाभावादत आह- अधीत्य तिष्ठतीत्यादि* ॥ *कालविशेषेति ॥ विभिन्नकालिकयोः कालिकसम्बन्धवटितव्याप्यव्यापकभावाभावेन तत्सम्बन्धावच्छिन्नत्वस्यापि संसर्गतोपगन्तव्या ।
८
न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकरण्यस्यापीत्याह*सामानाधिकरण्यञ्चेति* ॥ नातो विभिन्नकत्तं कैककालिकाऽध्यनादिकमादायोक्तप्रयोगापत्तिः । इत्थञ्च -“समानकर्त्तृकयोः” ( पा० सू० ३।४।२१। ) इति सूत्रविहितक्त्वा - न्तस्थले समानकर्त्तकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकी । जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भावः ॥
अन्ये तु — सामानाधिकरण्यस्यैव पूर्वोत्तर भावस्यापि क्त्वान्तजबोधविषयता सार्व
परीक्षा
क्वचित्सामानाधिकरण्यस्य पृथक् संसर्गत्वाभावसमुच्चयः । तेन जन्यजनकभावस्य सामानाधिकरण्यनियतत्वेन विभिन्नपुरुषकर्त्तृकक्रियाद्वयमादाय 'न भुक्त्वा तृप्तः" इति प्रयोग इति ध्वनितम्। तच्च सामानाधिकरण्यं क्रिययोः स्वस्वनिरूपितकर्त्तृत्वसम्बन्धघटितम्बोध्यम् । इति बोध इति । एवं रीत्या विशिष्टबुद्धिनियामकः संसर्गः । *अभावादिति * - अप्रयोगादित्यर्थः । *संसर्ग इति । केवलसामानाधिकरण्यस्य संसर्गत्वे कालिकैकदिवसमात्र एवाध्ययनम् स्थितिस्त्वा फाल्गुनम्, तत्राधीत्य तिष्ठतीति प्रयोगापत्तिः, अतो व्याप्यत्वस्यापि संसर्गत्वस्वीकार इति बोध्यम् । यः पुरुषः सकृदेव चैत्रगृहे समागतो भोजन कृत्वा गतस्तत्रापि भुक्त्वा गत इति प्रयोगो भवति, तत्र व्याप्यत्वस्य संसर्गत्वे न फलम्, किन्तु - सामानाधिकरण्यसहितोत्तरत्वमेव । तच्च
४८ द० प०
,
Loading... Page Navigation 1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502