Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३७६
दर्पणपरीक्षासहिते भूषणसारेपाह-*समानकर्तृकत्वादिति* ॥ अयम्भावः-'भोक्तुं पचति, भुक्त्वा व्रजतीत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा भुङ्क्ते व्रजतीत्यादावप्येकवाक्यतापत्तेः। तथाच तयोविशेषणविशेष्यभावनिरूपकः संसगों, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच भोक्तुं पचति, भुक्त्वा तृप्त इत्यादौ भोजननिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः। अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकर
दर्पणः मात्रार्थकत्वे तु तदनुपपत्तिरिति भावः ॥ *समानकर्त्तकत्वादीति ॥ तथाच समानकतकयोर्धात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तद्वाचकात् क्त्वेत्यर्थेऽर्थाकाङ्क्षायां "कर्तरि कृदू" इत्यस्य प्रसक्त्या तद्बोधनाऽर्थ वातिकाऽऽरम्भेण भावस्यैव वाच्यता निर्धार्यते । कर्तुः प्रत्ययविशेषणत्वे तु समानकर्तरीत्येव ब्रूयात् । सूत्रोपात्तानां तु थोत्यत्वमेव, वर्तमानत्वादिति भावः। __ वस्तुतस्तु न द्योत्यतायामपि निर्भरः, संसर्गमर्यादयैव तद्भानसम्भवादित्याह*अयम्भाव इति ॥ *एकवाक्यतेति* ॥ “समानकर्त्तकयोः” (पासू० ३।४।२१) इत्यादिसूत्राणां धातुसम्बन्धाधिकारीयत्वादिति भावः ॥ *अनुपपन्नेति ॥ विशेष्यविशेषणत्वयोः संसर्गविषयतानिरूप्यत्वेन सम्बन्धं विना विशिष्टबुद्धरेवासम्भवात् सम्बन्ध भानं तद्वाच्यतां विनाऽप्युपपन्नमिति भावः ॥ *अन्यथेति ॥ विशेष्यविशेषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्यर्थः ॥ *सामानाधिकरण्यमिति ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ *पूर्वोत्तरभावः । स्वोत्तरसमयोत्पत्तिकत्वम् , स्वपूर्वसमयवृत्तित्वं वा॥ *व्याप्यत्वम् । अविनाभावित्वम् ॥ ___ तुमुनाद्यन्ते शाब्दबोधदिशमाह-*तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुटीकर्तृमियमुक्तिः । बोधाकारस्तु, भोजनविशिष्टेत्येव जनकत्व. स्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह*अत एवेति ॥ जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽन्तर्यस्येत्यनेन
परीक्षा
तदेतदाह-*अयम्भाव इत्यादिना । *एकवाक्यतेति । “समानकर्त्तकयोः इति सूत्रोपात्तयोरुभयपदार्थयोर्विशेष्यविशेषणभावस्यावश्यकत्वादिति भावः । नतु पदसमूहत्वमेवैकपाकत्वसिद्धौ च । *तथा चेति । सम्बन्धस्यानेकविधित्वे चेत्यर्थः। *जन्यत्वमिति । जन्यत्वपदजनकत्वस्याप्युपलक्षकम् । एवञ्च यत्र जनकत्वं संसर्गस्तत्र तस्य संसर्गस्य विशेषणनिष्ठत्वनियामकः संसर्गो जन्यत्वरूपः। विशेष्यनिष्ठत्वञ्चाश्रयतया जन्यत्वस्य, तत्वे तूभयनिष्ठत्वं जनकत्वाश्रयत्वाभ्याम् । *अत एव-जन्यजनकभावस्य संसर्गत्वस्वीकारादेव । जन्यजनकभावस्य संसर्गविधया भानमेवादृष्टवाक्यजन्यशाब्दबोधे भवतीति बोधनाय भोजनजन्येत्युक्तिः। शाब्दबोधस्तु-भोजनविशिष्टा पचिक्रियेत्यायेव । *सामानाधिकरण्यस्यापीति* । अपिना
Loading... Page Navigation 1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502