Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३५८
दर्पणपरीक्षासहिते भूषणसारे -
(४/२/२१ ) इति, “ तदस्यास्त्यस्मिन्निति मतुपू" ( पा० सू० ५|२|
दर्पण:
“तदस्यास्त्यस्मिनू" (पा०सू० १।२।८४) इति सूत्रेण प्रथमान्तादस्त्यर्थोपाधिकात् सम्बन्धिन्यधिकरणे च मत्वर्थीया विधीयन्ते । यद्यप्यस्येत्युक्तेः षष्ठ्यर्थसम्बन्ध इव मतुबादिविधानमाभाति; तथापि गोमांश्चैत्र इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकतैवेत्युक्तं प्राक् । एवञ्च गोमानित्यादौ गोनिरूपितस्वामित्वसम्बन्धवानित्याद्यन्वयबोधः । नच
भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायिने I सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ।
इति सम्बन्धसमकक्षतया भूमाद्यर्थानामप्युपादानात् तेषामपि मतुबादिशक्यत्वमिति शङ्कयम् । स्यादेवम्, यदि तेष्वर्थेषु मतुबादीनां विधायकं सूत्रादिकमुपलभ्येत, किन्तु प्रयोगोपाधित्वमेव तेषाम् । अस्त्यर्थवद् गवादिपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमादिप्रतीतिसौलभ्याच्च । अन्ये त्वस्तिशब्दान्मतुबर्थं तद्ग्रहणमित्याहुरित्यन्यत्र विस्तरः |
इत्यादिकमित्यादिपदात्, "तस्यापत्यम्” (पा०सू० ४।१।८२) “तेन रक्तं रागात्” (पा०सू० ४ | २|१|) “संस्कृतं भक्षा : " (पा०सू० ४।२।१६ ) इत्यादिसङ्ग्रहः । तत्र 'गार्गि:' इत्यादौ तद्धितार्थापत्यस्य जन्यपुरुषरूपस्यैकदेशे जन्यत्वे प्रकृत्यर्थगर्गादिनिरूपकतयाऽन्वयाद्गर्गनिरूपितजन्यता श्रयः पुमानित्यादिबोधः । 'गार्ग्य' इत्यादौ तु जन्यपुरुषजनकपुरुषाद्यात्मकगोत्रापत्यार्थैकदेशे जन्यत्वे प्रकृत्यर्थान्वयः । 'गार्ग्ययण'
परीक्षा
धात् । अथ स्थलपद्मे पडूजव्यवहारवद्वर्ष विशेषीय सौरपौषे मुख्यार्थबाधे का क्षतिस्तत्र पौषव्यवहारो लक्षणयास्त्विति चेद् ? तर्हि तस्मिन्वर्षे चान्द्रपौषमासनिमित्तकस्य दशम्याङ्कर्त्तुमर्हस्याद्विकश्राद्धस्य विलोपपत्तिः ।
ननु "नक्षत्रेण युक्तः काल” इति सूत्रेणान्प्रत्ययस्य प्रवृत्तिस्सर्ववर्षीय पौर्णमास्यां न सम्भवति, यस्मिन्वर्षे पौर्णमास्याम्पुनर्वसु नक्षत्रयुक्त शशिनः सत्त्वन्तस्यां व्यभिचारादिति चेद् ? न । अण्प्रत्यय प्रकृतिकरोहिण्यन्यतरस्मिन् लक्षणा, फाल्गुनशब्दे तु फल्गुनीशब्दस्य पूर्वोत्तर फल्गुनी हस्तान्यतमे भाद्रपदशब्दे भद्रपदाशब्दस्य शततारकापूर्वोत्तरभाद्रपदा, आश्विनशब्दे अश्विनीशब्दस्य रेवत्यादित्रितये लक्षणा । तदुक्तम्अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया ॥ इति
अन्ये तु — पौषादिपदस्य केवलरूडत्वमेव नतु यौगिकत्वम् । पुष्यादियोगस्य पौर्णमास्यामनियमात् । रूढिनिरूपकतावच्छेदकञ्च - धनुस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासत्वम् । धनुरादिस्थरविसमाख्यर विसंक्रान्तिमन्मासभिन्नधनुरादिस्थरव्यधिकरणशुक्लप्रतिपदादिदर्शान्तमासत्वं वा । धनुस्थरव्यारब्धत्वम् - कालिकसम्बन्धेन धनुस्थरव्यधिकरणाद्यक्षणकशुक्लप्रतिपदादिकत्वन्तद्यस्मिन्वर्षे कार्तिक शुक्लप्रतिपत् ४५।५० तदित एव वृश्चिकसङ्क्रान्तिः १४।३५ एतस्मिन् काले जाता तन्मासीयधटिका २९।३२ धनु सक्रान्तिस्तु दर्शसमाप्त्युत्तरम् ४४ . एतस्मिन्समये जाता तस्मि
Loading... Page Navigation 1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502