Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 386
________________ ३५७ देवतादिप्रत्ययार्थनिर्णयः। "सोऽस्य निवास" (पा० सू० ४।३।८8) "सास्मिन् पौर्णमासी" दर्पणः र्थत्वव्यवच्छेदः ॥ तथाच दण्डाभिन्नप्रहारसाधनविशिष्टा क्रीडेति बोधः ॥ *सोsस्येति ॥ एतत्सूत्रविहितप्रत्ययस्य निवासः सम्बन्धी चार्थः । अत्र निवासशब्दोऽधिकरणधजन्तो-निशब्देन च वासे नैरन्तर्य्यरूपातिशयः प्रत्यायते । स च प्रकरणादिना तत्तत्कालवटितो ग्राह्यः । तथाच सृध्नाभिन्न-वासाऽधिकरणसम्बन्धीति बोधः। निवासश्च प्रत्यासत्या प्रत्ययार्थसम्बन्धकर्तृक एव । अत एव कादाचित्कसृघ्नावासकर्तरि न तथा प्रयोगः ॥ ___ *सास्मिन्निति । सूत्रविहिततद्धितस्य तु पौर्णमासीघटितत्वावच्छिन्नोऽर्थः । नक्षत्रयुक्तकालविहिताऽणाद्यन्तपोषादिशब्दानां पुष्यामिन्ननक्षत्रकर्मकशशिभोगाश्रयकालोऽर्थः। तस्योक्तार्थेकदेशपौर्णमास्यामभेदान्वयः । तथा च पौषो मास' इत्यादौ पुष्याभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मास इत्यादिबोधः । पौषादिपदं च न केवलयौगिकम् । 'पौषः पक्ष' इति व्यवहारविरहात्, किन्तु रूढमपि। एतद्बोधनायैव सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकञ्च त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम् । यत्किञ्चित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासादिव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात्, किन्तु शुक्लप्रतिपदादिदर्शाऽन्ततिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्तरः। . परीक्षा काले वर्तते । नच पौषीपौर्णमासीघटितत्वं यत्किञ्चित्पञ्चसंख्याकदिवससमूहे पक्षे वेतिः तत्रापि पौषादिव्यवहाराय तदिति वाच्यम् । “संज्ञायाम्" इति वार्तिकस्य तत्र सत्वात् । तथा च यत्र पौषादिपदस्य सौरचान्द्रादिभेदेन भिन्ने मासे रूढिस्तस्मिन्नेवाभिधेये प्रत्यय इष्यते । एवञ्च तत् पौषादिपदं न यौगिकमेव, किन्तु योगरूढम् । नचैवमपि रूढिनिरूपकतावच्छेदकत्रिंशत्तिथिसमुदायत्वं वक्तव्यम् । तथा च यत्किञ्चि. त्तिथिमारभ्य तिथिसमुदाये पौषीपौर्णमासीघटिते पौषव्यवहारोपत्तिरिति वाच्यम् । रूढिनिरूपकतावच्छेदकस्य तत्रासत्वात् । तत्र शुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वम् । ___ नच यस्मिन्वर्षे मार्गशीर्षे शुक्लाष्टम्यान्धनुस्सङ्क्रान्तिमकरसंक्रान्तिश्च पौषनवम्याजाता तस्मिन्सौरपौषेऽपि पौषब्यहारो दृश्यते, तदनुपपत्तिरिति धनुस्थरविविशिष्टत्वमेव रूढ्यर्थतावच्छेदकमस्त्विति वाच्यम् । तादृशे सौरे यदि पौषव्यवहारो यदि मुख्यः स्यात् , तदा तस्य सौरस्य पौषीपौर्णमासीघटितत्वाभावेन योगार्थस्याभावेऽपि पौषत्वमभ्युपेयम् । तथा च योगरूढिलभ्यार्थस्य बाधापत्तिः । नचेष्टापत्तिः, 'सास्मिन्' इति सूत्रविरोधापत्तेरित्युक्तस्यार्थस्यैव रूड्या सौरपौषादौ पौषादि. व्यवहारस्य गौणत्वात् । नच संज्ञाशब्दानां यथाकथञ्चिदव्युत्पादन क्रियते, तत्रावयवार्थस्यासत्वेऽपि साधुत्वस्य स्वीकारः सर्वसम्मतः । रथन्तरकुशलप्रवीणादिपदे यथा । एवञ्च धनस्थरविविशिष्टत्वस्य रूढयर्थतावच्छेदकत्वं स्वीकृत्य सौरपौषव्यव. हारो मुख्योऽस्त्विति वाच्यम् । "सज्ञायाम्" इत्युपादाय योगार्थव्युत्पादनविरो

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502