Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 390
________________ देवतादिप्रत्ययार्थ निर्णयः । ३६१ वृत्तिमात्रेऽतिरिक्तशक्तेः, “समर्थः पदविधिः” (पा० सू० २।१।१) इति सूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । दर्पण: श्रय इति 'माञ्जिष्ठ' इत्यतो बोधः । 'शूल्यम् 'उख्यम्' इत्यादौ, “संस्कृतं भक्षाः " (पा०सू० ४।२।१९) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याऽधिकरणत्वेनाऽन्वयः ॥ अनयैव रीत्या तद्धितान्तरादूबोध कहनीयः । 2 तद्धितानां क्वचित्प्रकृत्यऽर्थे स्वार्थेकदेशस्य, क्वचित् स्वार्थस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूलमवतारयति -* वृत्तिमात्र इति ॥ तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थनिरूपणे सिद्धान्तप्रच्युतिरिति भावः ॥ *तद्वीत्यैवेति । शास्त्रान्तरीयरीत्येवेत्यर्थः । ननु वैयाकरणमते जहत्स्वार्थवृत्याश्रयणे, “न पूजनात्” (पा०सू० ५।४।९ ) " तेन रक्तं रागात्" (पा०सू० ४।२।० ) इत्यादिसूत्राणां का परीक्षा तत्रायं विशेष:- “ जीवति तु वंश्ये युवा" इत्यादिसूत्रे सा यस्मिन्नर्थे जीवति सति युवसंज्ञा अपत्यस्य भवति । तज्जीवनसमानकालिकत्वमपि प्रत्ययशक्यन्तस्य प्रधानीभूतेऽपत्ये विशेषतो भवति । एवञ्च - गार्ग्यायणादिशब्देभ्यो गर्गजीवनसमानकालिको गर्गजन्यानरूपितजन्यताविशिष्टःपुमानिति बोधः । "तेन रक्तम्" इति सूत्रेण माञ्जिष्ठं वस्त्रमित्यत्र प्रत्ययः । अत्र यद्यपि तेनेति करणे तृतोया, तदर्थस्य रञ्जधात्वर्थेऽन्वयेन तत्र तज्जन्यस्य प्रतीतिर्न्याय्या, सा नोपपद्यते । पूर्वस्थितपटसमवेतरूपध्वंसं विना रूपवति रूपान्तरानुत्पत्तेः। अत एव "तेन रक्तम्" इत्यस्य तत्सम्बन्धाधीनतदीयरूपारोपविषयोऽर्थः । प्रकृत्यर्थस्य मञ्जिष्ठस्य सम्बन्धेऽन्वयः प्रतियोगितायाः । तेनेति तु तृतीयान्तात्प्रत्ययोत्पत्तिम्बोधयितुमुपात्तमिति मञ्जिष्ठसम्बन्धाधीनतदीयरूपारोपविषयो वस्त्रमिति बोधः । पित्तपीतिम्ना यत्र 'पीतः शङ्खः' इति भ्रमः, तत्र तस्य भ्रमस्य न पीतरक्तमित्यत्र प्रत्यय इति तत्सम्बन्धाधीनत्वं विशेषणम्। 'दाधिकम्' 'शूल्पम्' उख्यम्' इत्यादौ 'संस्कृतं भक्ष्याः" इत्यादिना प्रत्ययः । आद्ये- 'दाधिक ओदनः' इत्यत्र प्रत्ययार्थः संस्कारविशिष्टः। संस्कारश्च सम्बन्धाधीनमा र्द्दवविशेषः, विशेषप्रकारप्रतीतिविषयो वा । एवञ्चसंस्कारैकदेशसम्बन्धे दहनोऽन्वयेन दधिसम्बन्धाधीनमार्द्दवविशेषविशिष्ट ओदन इति बोधः । ‘शूल्यम्, 'उख्यम्' इत्यादौ तु संस्कारः पाकादिरूपः । तत्र प्रकृत्यर्थस्याधिकरणत्वसम्बन्धेनान्वयः। एवञ्च शूलाधिकरणकपाकाश्रयो मांसमिति बोधः । “तेन क्रीतम्” इतिसूत्रेण 'सौवर्ण वस्त्रम्' इत्यादौ प्रत्ययः । क्रीतशब्दार्थश्च क्रयणक्रियाकर्म । क्रयणम् - स्वस्वत्वोत्पत्यनुकूलद्रव्यदानक्रियानुकूलव्यापारः । तत्र प्रत्ययार्थव्यापारे सुवर्णस्य करणतयाऽन्वयेन सुवर्णकरणकक्रयणकर्मणो बोधः । एवमन्यत्रापि यथायथमूहनीयम् । स्वसिद्धान्तमाह-*वृत्तिमात्र इति । जहत्स्वार्थावृत्तिरिति मतेन । *अतिरिक्तशक्तरिति समुदायस्येत्यादिः । तद्रीत्या - शास्त्र्यान्तररीत्या - ननु यदि वैयाकरणैर्जहत्स्वार्था वृत्तिराश्रीयते, तदा तेषाम् "तेन रक्तं रागात्" इत्यादिसूत्राणां कथमुपपत्तिर्वृत्तिघटकमञ्जिष्ठादे रागवाचकत्वाभावादेवं समासघटकप ४६ द० प०

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502