________________
-
अथ श्री संघपट्टका
-
प्रीतिरेतान्येव वास्तवानि तत्वानि न तु कुतीर्थिकन्नणितानीति चेतसःप्रमोदः ॥ तथा नीतेायस्य सदाचारस्य प्रचार प्रवृत्तिस्ततश्च गतौ यथाक्रम कुदर्शनाल्यासदुर्विदग्धत्वेन प्रमादधरनाराक्रांतत्वेन च नष्टौं तत्वप्रीतिनीतिप्रचारौ यस्य स तथा तस्मिन् ॥ कलिकालमाहात्म्याकि प्राणिनां तत्वप्रीतिन्यायप्रवृत्तिश्चै नष्टा ॥
अर्थः -एज कारण माटे जगवते कहेला जे जीव अजीव श्रादि तत्व तेने विषेप्रीति एटले आ जे जगवते कह्यां ने एटलांज वस्तुताए तस्व पण कुतीर्थिक कहेलां ते तत्व नथी.ए प्रकारतो जे चित्तमा हर्ष ते प्रमोद कहीए, वली नीति कहेतां न्याय एटले सदाचार तेनो प्रचार एटले प्रवृत्ति ते नीति प्रचार कहीये ए वे कुदर्शनना अन्यासथी थर जे पोतानी अपसमजए तेथी, तथा प्रमादरूपी पर्वतना नारथी दबायां ले एटले जे पुरुषनां गयां के एवा पुरुष थये ग्ते कलिकालना माहात्म्यथी प्राणी तत्व प्रीति तथा न्याय प्रवृत्ति ते बे नाश पारयां . . टीका:-यमुक्तं ॥ कलौ कुमतसंस्कारवारपूर्णे नृणां हृदि॥ अवकाशमविदती, तत्वप्रीतिः श्रुता ध्रुवं ॥ नष्टाः श्रुतिः स्मृतिमुसा, प्रायेण पतिता द्विजाः ॥ मलेन नाशिताः शिष्टा,हा वृको वर्तते कलिः ॥
अर्थः-जे माटे शास्त्रमा कडं ने जे कलिकालने विषे घणा कुमतना संस्कारथी माणसनां हृदय नरायां डे माटे तेने विषेतत्व प्रीति पेसती (प्रवेश करती नथी तेथी निश्चेतत्वप्रीति नाश पामी इश्वरचं जे वचन ते वेद कहीए अथवा श्रुति कहीए तथा ते वच