________________
-
जय श्री संघपटक
.
.
(३६३)
wamiwww
Ammammanmainamainamunanawranwwwranamamimmaanaamananamannaamniawwamrem
-
मूल काव्यम्॥ जिनमतविमुखविहितमदिताय न मज्जन मेव केवलं। : किंतु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलं॥
अविधिविधिकमा ज्जिनाज्ञापियशुनशुलाय जायते। किंपुनरितिविम्बनैवादितहेतु नं प्रतायते ॥१॥
टीका:-जिनमतविमुखविहितं वगवदागमवैपरीत्य निर्मितं मज्जनमेव स्नपनमेव केवलमेकं श्रहिताय संसाराय न नवति स्नानमेवैकमविधिविहितं संसारकारणमितिनास्ति किंतु किंतर्हि तप्यंते धातवोऽशुन काणिवानेनेतितपोऽनशनादि।
' अर्थ:-नगवानना श्रागमथी विपरीत कयु जे स्नात्र तेज केवल कहेतां एक संसारनणी थाय डे एम नथी, शुं त्यारे तो वीजु पण ए प्रकारे जे जे तप जेणे करीने शरीरना धातु तथा श्रशुन कर्म तपावीए ते तप कहीए. अशनादिक ते पण पागम विरुष्क करे तो संसारने अर्थ थाय ..
टीका-यमुक्तं ॥ मज्जास्थिरुधिरपलरसमेदःशुक्राएयने न तप्यते ॥ कर्माणि चा शुलानी त्यतस्तपो नाम नैरुक्त तथा चारित्रं सर्वविरतिः दानं पात्रे पुन्यायार्जितशुजन्नतादिवितरणं ॥ श्रादिशब्दाधिनयवयांवृत्यादिग्रहः ॥ ततस्तपश्चेत्यादि कंगों बहुव्रीहि ॥ ततश्चैवमाद्यप्यनुष्टानं जिनमतवैपरीस्य