________________
( १९४)
* अथ श्री संघपट्टको
mannawwwwwwwwwwwwww
maranwrwwwww
-
हास्यविनोद रह्यो एवं जे मांमीयावके रमव॒तेने करावे डे ए सर्वे संसारनां कारण ने तेने धर्मरुपे स्थापे बेए मोटी खेद नरेली वात .
टीकाः--तथा यत् शास्त्रवाधाकर सिद्धांतविरोधाधायकमौदेशिक भोजनादि॥यथाचौहेशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितं ॥ अथवा आषाढचतुर्मासकात्पंचाशत्तमदिन प्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवतिवर्षेऽसीति तमेऽह्नि विधान॥
अर्थः-वळी शास्त्रबाधक एटले शास्त्र विरुक जे श्रोधाकर्मादिक जोजनादि तेने पण धर्मरुपे स्थापन करे ने जे रीते श्राधा कर्मादिकने शास्त्र विरुद्धपणुं ने ते रीते प्रथम प्रतिपादन कर्यु ले. श्रथवा आषाढ चोमासाथी आरंनीने पचास दिवसतुं पर्युषणा पर्वशास्त्रने विषे प्रतिपादन कयु ते पर्व ज्यारे श्रावणादि अधिक मास जे वरसमा श्रावे ने तारे अशी दिवसनु ए पर्व करे ठे.
टीका:-यमुक्तं ॥ वृक्षौ लोकदिशा नन्नस्यनन्नसोः सत्यां श्रुतोक्कंदिनं पंचाशं परिहत्व ही शुचिन्नवात्पश्चाचतुर्मासकात् ॥ तत्राशीतितमे कथं विदधते मूढा महं वार्षिकं कुग्राहादिगणय्य जैनवचसों बाधां मुनिव्यंसका ॥
अर्थते वात कही जे ज्यारे लोक रीतीए श्रावण जादरवो अधिक मास आवे छे त्यारे शास्त्रमा कहे जे श्रापार्ट चोमा