________________
9. अथ श्री संघपट्टका
(६५३)
Daraunar.kamanaana
MPAN
.. Armer
MAN
टीका--तदेवं पुःषमायामपि सुविहितयतिसत्तां व्यवस्थाप्य सांप्रतं सामान्य विशेषगुणवत्तया तेषामेव वंदनीयतां प्रदर्शयन्नाह ।।
अर्थ:-ते हेतु माटे दुःषमा कालमां पण सुविहित यति , एम स्थापन करी हवे सामान्य विशेष गुणयुक्तपणे तेमनुज वंदनीयपणुं ने एटले वंदन करवा योग्य ते सुविहित यतिजले एम देखामता उता कहे . ॥ ३६ ॥
।। मूलकाव्यम्॥ संविनाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा। नुष्टानाः शूझमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः॥ वंद्याःसत्साधवोऽस्मिन्नियमशमदमौचित्यगांनीर्यधैर्य स्थैर्योदाचार्यचर्याविनयनयदयादाक्ष्यदाक्षिण्य पुण्याः॥३७॥
टीकार-वंद्याः सत्ताधवोऽस्मिनिति संबंधः ॥ संविना. मोक्षानिलाषुकाः नवनीरवो वा ॥ नतु परलोकवैमुख्येनेहलोक प्रतिवद्धाः॥ एवं विधा अपिस्वनिस्तारका एव नविष्यति ॥ तथा च किं तैरित्यत आह.
अर्थः-या जगतमा जे सुसाधु वे ते वंदनीक ने, ए प्रकारनो संबंध जाणवा. ते सुनाधु कवा वे? तो मोदना अनिलापी श्र