Book Title: Sanghpattak
Author(s): Jinvallabhsuri
Publisher: Jethalal Dalsukh Shravak

View full book text
Previous | Next

Page 694
________________ - अथ श्री संघपट्टका AMM - टीकाः-कुसंघ एवप्राक्वर्णितनिर्गुण साध्वादि समुदाय एववपुः शरोर स्वरुपं यस्यतत्तथा ॥ तस्मिन् नस्मक म्लेजस्य हिः संघएवं स्वसैन्यं ॥ ततो यथा म्लेहोऽश्वादिसाधने नपरजनपदमनि नवति एवं जस्मकोपि प्रबल दुःसंघ बलेन जग. वहासन मालिन्योत्पादनेन तिरस्कुरुते॥ अर्थः-कुसंघ एटले पूर्व वर्णन कर्यो एवो गुण रहित साधु आदिकनो समूह एज डे स्वरुप ते जेनुं एवोनस्मक ग्रहरुपी म्लेजनुं सैन्य दुःसंघ एज डे माटे जेम म्लेच अश्व आदि साधने करोने शत्रुना देशनो परानव करे ए प्रकारे नस्मकग्रह पण बलिष्ट एवो कुसंघनो समूह तेणे करीने जगवंतना शासनने मलिनपणुं उत्पन्न करवे करीने तिरस्कार करे . टीकाः-तथा दुरंत दशमाश्चर्ये पुष्टा संयत पूजाख्यां त्याश्चर्येचः समुच्चये विसूर्जति प्रत्नविष्णौ ॥ एवंच सति प्रौढी स्फाति जग्मुषि मोह एव मिथ्याज्ञान मेव लिंगिमात संसार मार्गस्यादि कारणत्वादति पुर्जयत्वा प्रागादि प्रजवत्वाच राजा प्रार्थिवस्तस्य कटके अनीके । अर्थः-वळी दुष्ट एवा असंजतिनी पूजा नामनुं दशमुं आश्चर्य प्रवलपणे प्रगट थये बते मोह राजानुं सैन्य मोटी उन्नति पाम्युं, मोह ते मिथ्याज्ञानज , ते लिंगधारीए कहेला जे संसार मार्ग तेतुं आदि कारण बे तथा अति दुःखवमे जिताय एवो ठे, तथा रागादिनुं कारण ठे, ए हेतु माटे मोह एज राजा ने तेनुं सै. न्य लिंगधारीनरूपी विस्तार पामे बते.

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703