Book Title: Sanghpattak
Author(s): Jinvallabhsuri
Publisher: Jethalal Dalsukh Shravak
View full book text
________________
. अथ श्री संघपट्टका
AAWAAAAAAA
AAA
AAMA
थवा सुंदर एवा साधु जे ते वंदनादिक करवा योग्य , ए प्रकारे आ काव्यनो अर्थ थयो. ॥ ३ ॥
टीका:- ॥ सांप्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्ट देवतास्तवबद्मनाऽवसानमंगलं सूचयंश्चक्रबंधेन स्वनामधेयमाविर्विनावयिषुराद ॥
अर्थ:-हवे प्रकरणना कर्ता पुरुष प्रकरणने समाप्त करता बता इष्टदेवनी स्तुतिना मिषथी नेहा मंगलाचरणनो सूचना करता उता चक्रबंध काव्ये करीने पोतानुं नाम प्रगट करता बता कहे बे.
॥ मूल काव्यम् ॥ विज्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लंघने । सद्ज्ञानामणिं जिनं वरवपुः श्रीचंश्किानेश्वरम्॥ वंदे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनश्चिदं। दंनारिं विषां सदा सुवचसानेकांतरंगप्रदम् ॥ ३८॥
टीका:- जिनं वंदे इति संबंधः॥ विघ्राजिष्णुं विजुवना तिशायिचतुस्त्रिंशदतिशयवत्वेनात्यंतं शोनमानं ॥अगर्व नलिताहंकारं ॥ अस्मरं मथितमन्मथं ।। श्रुतोवंधने सिंघांताझा तिकमे अनाशादं आशां मनारथं ददाति पूरयति आशादः न श्राशादोऽनाशादस्तं श्रुताज्ञातिक्रमकारिणः पुंसो नानुमंतारमित्यर्थः॥

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703