Book Title: Sanghpattak
Author(s): Jinvallabhsuri
Publisher: Jethalal Dalsukh Shravak
View full book text
________________
(६६६)
8. अथ श्री संघपटक
aamanaww
टीका:-ततोधस्तात् सप्तमाष्टमनवमानि ॥ ततोनानींदशमं ॥तत प्रथमारक सन्मुखारकादावेकादशवादश त्रयोदशा'नि ॥ ततस्तदुपरिष्टादाद्यवलयांतरालेचतुर्दशं ॥ ततस्तदुपरि पंचदशोऽशे ॥ ततस्तापरिमध्यवलयांतरासप्तदशं ॥ तदुप. रिष्टादष्टादशं ॥ ततजपरिष्वादत्यवलयांतरालेएकोनवीशं । एवं वृत्तस्य प्रथमपादोरकछये समाप्यते ॥ एवमनेनक्रमेण द्वितीयवृतीयपादावण्यवशिष्टारकचतुष्टय इति ॥ नारदरं त्रिरावत्यते ॥ततस्तृतीयपादस्यात्यादरं चतुर्थपादाद्याक्षरतयापुनरावारकशून्यांत्यवलयांतरे चतुर्थपादस्यद्वितीयतृतीयेदरे व्यवस्थाप्यते । तदनंतरंप्रथमारकांतः स्ववृत्तप्रथमाकरंचतुर्थपादा. स्यतुर्याकरतयावय॑तत्पुरतारकशून्यांतवलयांतरे पंचमषष्टे अकरे लिख्यते ॥ अनेनक्रमेण तावन्नेयं यावतृतीयपादस्यांत्यावरं तञ्चतृतीयवारमावृत्तंचतुर्थपादस्यांत्याक्षरतयाज्ञातव्यं ॥ इहचनामबंधमत पुनरावृत्तवर्णानुस्वारा यथो संजवं तधगपंचमतयाग्रिमवणेषुयोज्याः॥ अत्र जिनवानेनगणिने दंचक्रेशतिनामबंधः ॥ स्थापनाचेयं ॥ एतच्चैवं चक्राकर न्यासस्वरुपं व्यक्त मपिमुग्ध बोधनाय किंचिद्दर्शित मितिवृतार्थः ॥ ३०॥
अर्थ:--इत्यादि चक्रबंधी चित्रमा अक्षर लखवानी रीत जाणवी. या काव्यमां जिनवडनगणीए आ ग्रंथ रच्यो बे एप्र. कारे नाम बंध , तेनो स्थापना लख्या प्रमाणे . आ चक्राकरतुं स्वरुप प्रगट ले तोपण बाळजीवना बोध सारु कांक देखामयु ले ए प्रकारे आ काव्यनो अर्थ भयो ।। ३०॥

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703