________________
-
अयं श्री संघपट्टका
-
A
rm wrrawwws
Mranwwwwwwwwwwmmmmm -
-
अर्थः-आचार्यादिक ग्लान होय तो पण तेणे धर्म व्याख्यान अवश्य करवं, ए प्रकारे आगममां पण कडं . ते आगम वचन आ प्रकारे जे जे
टीकाः-श्रुतनिकषविदः आगमरहस्यनिपुणाः ॥ एतेन गीतार्थतया धर्मकथाधिकारित्वमाह ॥ अगीतार्थस्य तदयोगात्
॥ यदाह ।। कुसुमयसुईणमहणो वि विबोहर्ज नवियपुमरीयाणं ॥ धम्मोजिणपन्नतो, पकप्पजश्ण कहेयवो ॥
अर्थः----आगमनुं रहस्य जाणवामां अति माह्या, ए कडं तेणे करीने एमने विषे गीतार्थपणुं ए हेतु माटे धर्म कथान अधिकारपणं जे एम कहे, अने जे गीतार्थ नथी ते धर्म कथाना अधीकारी नथी.
टीकाः-एवं विधा अपि स्वयं क्रियाशिथिला नविष्यतीत्यत शाह ॥देत्रकालाद्यपेतं अस्मिन् केत्रे अमुस्मिन् काले आदि शब्दाचरीरबलादिग्रहःएवं विधे च बले सति विधीयमानमेतदनुष्टानमस्माकमात्मसंयमशरीरयोरवाधकं नवोष्यतीति देश समयबलानुसार्यनुष्टानं विहारक्रमादिक्रियाकांमं येषांते तथा
अर्थः-ए प्रकारना डे तो पण पोते सुविहित साधु क्रिया शिथिल हशे, एवी शंकानो नाश करतासता.कहे जे, या क्षेत्रने विपे श्रा काळने विष आदि शब्दवमे शरीर बळादिकर्नु पण ग्रहण कर एटले आ प्रकार वळवते करवा मांगे, आपणुं अनुष्टान