________________
(१५६)
-
अथ श्री संघपटक
M
पत्तगधुयण.. विद्यारा मिल मावस्सयाइयेत्यादि ॥ दश विध चक्रवालादि सामाचा चारीरिण इत्यर्थः॥
अर्थः-तेमने योग्य एवी जे मुनिनी क्रिया पमिलेहण प्रमार्ज आदि साधु समाचारी तेणे रहित एवा जे नथी एटले नित्ये साधु समाचारीये युक्त . साधुने नित्य करवा योग्य एवी क्रिया जे.प. मिलेहण इत्यादि.
टीका-श्रत्रच पुलाकनियस्नातकपरिहारेण यदुकुश कुशीलोचितक्रियायुक्तयतिगवेषणं तरेव सर्वतीर्थकराणां तीर्थप्रवृत्तेः सबजिणाणं जमा, बकुशकुशीलेहिं वट्टए तित्थ, मितिवचनात् ॥ तथा न युक्ता न स्पृष्टा मदो जात्यादिजिरात्मो. कर्षप्रत्ययः ममता गृहस्थादिषु प्रतिबंधो ममैते योगक्षेमं वहति ततो यद्यमीषां क्वाप्यनिष्टं न संपद्यते इत्यादि स्नेहेन ततसुख दुःखान्यां यतेरपि तमत्तेति यावत् ॥
अर्थ:-श्रा जगाये पुलाक निग्रंथ तथा स्नातक ए सर्वेनो त्यांग करी जे बकुश कुशीलने योग्य एवी जे क्रिया तेणे युक्त एवा यति खोळी काढया तेनुं कारण एजे, बकुश कुशीलवमेज सर्व तीर्थकरना तीर्थनी प्रवृत्ति थाय , ए हेतु माटे. ते कडं जै, सर्व जिनना तीर्थने बकुश कुशील वृद्धि पमा डे एवा वचनथी, वळी ते बकुश कुशील केवा डे ? तो पोताना उत्कर्षने जणावतार जात्यादिक जे मद ते जेमने स्पर्श करी शकता नथी, तथा गृहस्थादिकने विषे प्रतिबंध एटले या श्रावक तो मान ले मारो योग केम