________________
* अथ श्री संघपका
लिंगधारि जो यति न होय तो आ काला कोई जगाये सिद्धां. तमी जेवां बक्षण कह्यां में, तेवा लक्षण वाळा यति नथीज केमके तेका लक्षण वाळा यति को जगोए देखाता नथो, ए हेतु माटे. वळी ज्ञान दर्शने करीने जे जगवतूनुं तीर्थ वर्ते में, एम जाणंता शिष्य प्रत्ये लिंगधारी विना शास्त्र लक्षणथी मळता आवता एवा सुविहित यतियो , एप्रकारनो पक्षांतरने जपवनार तथा शब्द मध्ये मूकी वर्तमान काळमां उचित एवा यति लक्षणवमे सहित सुविहित यति ले एम प्रतिपादन करता सता कहे .
तथाच ॥ मलकाव्यम्:
न सावद्यानाया न, बकुश कुशीलोचित यति । "क्रिया मुक्ता युक्ता, न मदममताजीवन नयैः॥
न संक्वेशावेशा, न कदन्निनिवेशान कपट । प्रिया ये तेद्यापि स्युरिद, यतयः सूत्ररतयः ॥ ३६॥
टीका-तथेति यथा संप्रति नूयांसो लिंगिनःसंति तथा तेन प्रकारेण विरलाःसुविहिता अंपीत्येतदेवाह ।। तेद्यापि स्युरिह यतय इति संबंधः ॥आम्नायो गुरुशिष्यप्रतिशिष्यादिक्रमण संप्रदायः सावद्यः प्राग्वर्णितौदेशिकनोजनाद्युपत्नोंगादेः सपाप आम्नायो येषां ते तथा नातेषां निषेधः । अधुनातनरुत्यौहे शिलोजनचैत्यवासादिना सावद्यसंप्रदायवंतो येन नवंति तथा ॥