________________
(१४०)
+
अथ श्री संघपट्टक
admaaane HA
M AAmwww. Amar
प्रत्यकोपलंनेनोपचारादेपेत्युक्तं ॥ अवसति प्रतिक्षणमायुःशरी रप्रमाणादयो जावा हानि गति प्राणिनामस्यामित्यवसर्पिणी सिद्धांतप्रसिद्धः कालविशेषः ॥ ९में सकलांगोपांगानां यथोक्तमानवैकल्पहेतुः षष्टं संस्थानं तेनोपलक्षित अवसर्पिणी हुमावसप्पियो व्युत्पत्तिमात्रं चेदं॥
अर्थः-जे श्रागम ग्रंथोने विपे हुँमावसर्पिणी आवशे, एम लखेलु संन्नलाय ने तेज था वर्तमान काळे प्रत्यक्ष जणाय . केमजे यद्यपि कालखें अप्रत्यक्षपणुं जणाय ने तो पण ते काळमां उत्पन्न थवानां जे कार्य तेनुं या काळमां प्रत्यक्षपणुंडे ए हेतु माटे आ हूं. मावसर्पिणी प्रत्यक वे एम कर्दा. जेन विषे प्राणीनां आयुष्य तथा शरीरतुं प्रमाण इत्यादिक नाव हानिने पामे डे एवो अवसर्पिणी सिद्धांतमा प्रसिद्ध काळ विशेष वे ने हुंम एटले समस्त अंग उपांगनुं जेम शास्त्रमा कलु दे ते प्रकारर्नु परिमाण हाल जणातुं नथी तेनुं कारणरुप जे बहुं संस्थान तेणे करीने या लेवाखमां था. वती एवी श्रा हुँमावसर्पिणी ने ए प्रकारे श्रा हुँमावसर्पिणी शब्दनी व्युत्पत्ति मात्र बे.
टीका:-तत्वतस्त्वनंततमकाललाव्यसंयतपूजानिबंधनं चैत्यवास्युत्पादहेतुः शुजनावहानिकारणं कालनेदो टुमा वसर्पिणी ॥ सा च लगवति मोहं गते जातेति । समयः परमसू. क्ष्मः कालस्ततश्चानुसमयं प्रति जव्यानां मुक्तिगामिनां अथवा नव्याःशुन्ना नावा:परिणामा अनुन्नावाश्च प्रजावा मतिनिश्चयावा ततश्च हसंतोहीयमाना नव्यन्नावानुन्नावा यस्यां सा तया॥