________________
४७४ )
: ॥ यमुक्तं ॥
- अथ श्री संघपट्टकः
प्रयोमनोजा पितकायदा विनिर्मितासजतिपातदंगाः ॥ नजातु कार्या यतिना प्रचंमाः समीकृताकां कृतांतमाः॥ लिंगिनस्तु गौरवोद्धुरकंध रतया सततं तान्वगयंति ॥
अर्थ:-यतिने मन वचन ने काया तेमनुं जे उल्लास करहुँ एटले गमे तेम छूटां मूकवां ते घटतुं नथी केम जे ए दुर्गतिसां पवानां कारण वे ए हेतु माटे साधुने इंद्रियो ने अंतःकरणने प्रनमां आवे तेमजे चलाव ते पण अघटित डे. जे माटे ते वात शास्त्रमां कही बे जे मन वचन तथा काया तेमनुं जे दमन कर ते सदूगतिमां जवानुं आलंबनरुप थाय बे ने यति पुरुषे ते मन वचन का याने प्रचंम न करवां एटले उन्मत्त गमे तेम चालनार न करवा केम जे जो एम करे तो तेज यमराजाना न जाणवा. एटलें तेज मन वचन काया नाश करनार दुर्गति पमागनार दुःख देनार जा एवां ने ए लिंगधारी तो पोताने विषे गुरुपणुं मानीने उंच खांध राखीने निरंतर ते त्रण प्रकारना गौरवने वळगी रह्या वे एटले ते गौरवनुं घणुं सेवन करवायीज पोताने विषे मोठ्या माने बे ए जावचें,
टीका:- तथा कषायाएव देयोपादेय वस्तुतत्वचैतन्यदारि 'वाडुरगानुजंगास्ततश्च धार्मिकजनसत्क्रियादर्शनासहनेन ष्यंतः प्रबलीजवंतः कषायोरागायेषां ते तथा यतीनां हि सौश्रामण्यवैफल्योत्पादनात्कषायाः कर्तुं न युज्यंते ॥ यदाहुः ॥ मुक्त्यं गनायाः क्रयणेनरण्यं श्रामण्य मुच्चैर्गुणिनां शरण्यं ॥ कृतव्यपाया यतिनाकषायाः सस्यं निरस्यंति यथा कुंवाताः ॥