________________
-
अथ श्री संघपट्टक
(११)
AMAMAM
-
MPAPN
आशातिनाज श्रावक आ जगाए जगवद् विव संबंधी दक्षिणादिक स्नान करवामां अधिकारी ने पण वीजी जातना अधिकारी नथी. इत्यादि ज्ञाति कदाग्रह ए जे अमोए तथा अमारा वृद्धोए श्रा जिनमंदिर कराव्यु ले ते माटे अमारा गोत्रनाज आ सर्व देवप्रव्य मालमादिकनी चिंता करवामां अधिकारी डे पण बीजा अधिकारी नथी इत्यादि.
टीकाः-सच विधिवेत्ये न संगतः सर्वेषामेव धार्मिकश्राझानां गुणवतां तत्र सर्वाधिकारित्वाजिधानादन्यथा जात्यादिनि श्रयाप्यनिश्राकृतत्वानुपपत्ते रिति॥
अर्थ:--ए प्रकारनो जाति ज्ञाति संबंधि कदाग्रह विधि वैत्यमां नथी, केम जे सर्व धर्मवंत, गुणवंत एवा श्रावकनोज या अधिकार वे एम कडं ठे ने जो एम न होय तो ए विधित्यने पण जात्यादिकनी निश्राए करीने शनिश्राकृतपणानी सिद्धि नयाय एटले ए विधिचैत्य अनिश्राकृत न कहेवाय.
टीका:-नच श्राद्धसोकस्य तांबलजदणमस्ति ॥ नगबदाशातनापत्तेः ॥ तांबूल मिति च तंबोलपाणेत्यादि गाथोकानां पाननाजनादीना मुपलक्षणं ॥ तथा ॥ गन्दिकावासन मप्याशातना विशेषत्वाउपलक्ष्यते ॥ इत्येवं प्रकारा श्रााविपिः॥ अत्रेषा निश्रितेकस्यापि यत्यादनिश्रया अधीनतया विनाहत विधिकृते धुतोक्तविधि निष्पादिते श्रीजिनचैत्यालये जिकलवन इति ॥