________________
-
अब श्री संघपट्टक
(३२३)
M
wwww
wwmwwwmv
-
-
मूल काव्यम् ॥ किं दिग्मोहमिताः किमंधबधिराःकि योगचूर्णीकृताः किं देवोपहताःकिमंग गिताः किंवा ग्रहावेशिताः ॥ कृत्वा मूर्ध्निपदं श्रुतस्य यदमी दृष्टोरुदोषाअपि।। 'व्याटत्तिं कुपथा जमा न दधते सूर्यति चैतत्कृते ॥१॥
टीका:-किशब्दाः सर्वेपि विकल्पार्थाः॥ किममी जमा दिग्मोहःकुतश्चिददृष्टादिनिमित्तात् प्राच्या दिदितु प्रतीच्यादि नमस्तमिताः प्राप्ताः ॥ श्रयमर्थः॥ यथा दिग्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यतो लोकेन युक्त्या ज्ञापिततत्वाअपि तदध्य वसायान निवर्तत एवमेतेपि विदितकुपथदोषाअपि कुतोपि हेतोस्ततोऽनिवर्तमानास्तत्साम्यात्तथोज्यंते ॥ ..
: अर्थः-आ काव्यमां सर्वे पण किं शब्द ले ते विकल्प अर्थने कहेनारा ले तेथी या प्रकारे अर्थ थयो, जे आ श्रावक लोक • जम पुरुषे एटले ते कोइक कारणथकी:दिग्मूढ "थयो के शुं एटले कोश्क श्रदृष्टादि कारणथकी पूर्वादि दिशाओने विषे पश्चिम आदि दिशाथोनी ब्रांति थाय तेने दिग्मूढ कहीए. ते दिग्मूढपणाने श्रा जम पुरुषो पाम्या के शुं ? तेनो प्रगट अर्थ आ जे जे जेम दिग्मूढ पुरुष पूर्व ..दिशाने पश्चिम दिशारुपे निश्चय कर ले. तेने .बीजा लोक युक्तिए करीने यथार्थ समजावे तोपण ते पोताना खोटा निश्चयथकी पाठो निवृत्ति पामतो नथी. एम मा जक पुरुषो