________________
w
w
Mammamimamtaana
(३४६)
अर्थ श्री संघपक . . तित्थयरे बहुमाणो, अन्नासो तय जीयकप्पस्स ॥ देविंदाइअणुगि, गंजीरपलायणा लोए ॥
अर्थः-स्नानादिक विधिने विषे इंजना आचरणनुं जिनमागमा वरतनार पुरुषोए प्रमाणंपणे अंगिकार कर्यु ए हेतु माटे ते कछु ले जे.
टीका:-तस्मादिंघाचरितस्यप्रामाण्यानिशायामपि स्नपनं विधातव्यमिति तदपास्तं ॥ शक्रोजिनजन्ममजान मेरो- . करोतीति मन्यामहे ॥ नतु यामिनीयामहितयति ॥ मेरु शिखरे सूर्योदयास्तमयानावेनरात्रिंदिवव्यवहाराभावात् ॥
अर्थ:-ते हेतु माटे इंजनुं जे आचरण तेनुं प्रमाणपणुं वे माटे रात्रिए पण स्नान विधि कराववो, एम जे कहे ते मत पण खंमन को शाथी के इंजिननगवंतनुं जन्म स्नान मेरु पर्वतने विषे करे बे एम मानीए बीए पण रात्रिना वे पहोर थये सते एम नथी मानता केम जे मेरुपर्वतने विषे सूर्यनो उदय ने सूर्यनो श्रस्त तेनो अन्नाव ले ए हेतु माटे त्यां रात्रि दिवस एवो व्यवहार नथी.
• टीका:-तथाहि ॥प्रत्यस्तमितै तत्क्षेत्रवतिदिनकरकिरण । निकारःकालविशेषो हि रात्रिरित्युच्यते तट्रिपरीतश्च दिनमिति। मेवपेक्षया वेरत्यंतनीयैर्वाहितत्वेन किरणानां चोपरिष्टा तथाप्रसरानावेनाधस्तननागस्यैवतत्प्रकाश विषयत्वात्तथाच कथं तत्र रात्रिंदिवविनागः स्यात्.॥