________________
(१३८)
28 अथ श्री संपपट्टकः
टीका:- द्वितीयेत्वकल्पनीयत्वात्तन्निवासानुपपत्तेः ॥ तस्य केवलसाधु निमित्तं निष्पन्नत्वेन महासावद्यशय्यारूपत्वात् ॥ यथोक्तं ॥ कालाइकं तु वहाणा अनिकेताचेव श्रण निकंताय ॥ वजाय महावा सावजा मप्यकिरियाय । समपहा सावजाय साढूणमिति ॥
अर्थ:-गृहस्थे यतिने श्रर्थे पोताना इव्ये करीने निवास कराव्यो दोय ते रूप जे बीजो पक्ष तेने विषे पण ते निवासनुं अकदपवाप बे. केम जे ते निवास केवल साधु निमित्ते नीपजान्यो बे माटे महा सावधरूप बे ए हेतुं माटे साधुने न कल्पे, ते शास्त्रमां कनुं बेजे ॥
टीका:- अकल्पनीय वसत्यादेर्यतीनां ग्रहणनिषेधात || ॥ यदाद || पिंक सिद्धां च वनं च चतुथ्थंपायमेवय ॥ कप्पियं न गिहिका, पमिगाहिता कप्पियं ॥
"
अर्थः-न कल्पवा योग्य जे विवास आदिक तेनुं यतिने प्र eu करवानो निषेध बे ने शास्त्रमां कथं वे जे पिंक तथा निवास तथा वस्त्र तथा चौथं पात्र ते सर्व न कल्पे एवां होयतो न ग्रहण करवां ने जो कल्पे एवां होय तो ग्रहण करवां.
महासावयशय्यावा सस्याप्यागमे
टीका:- श्रथापवादेन निधानापवासे यतीनां को दोषइतिचेन्न ॥